SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी अडतीस १७६ ग्रन्थि न वि प्य ग्रथित पुनान, ऋजु च गातुं वृजिनं च सोम । -६६७११८ १८०, सखेव सख्ये गातुवित्तमो भव । -६।१०४।५ १८१ नानान वा उ वियो वि व्रतानि जनानाम् । -६।११२।१ १८२. कारुरह ततो भिपगुपलप्रक्षिणी नना । -६।११।३ १८३ बल दधान आत्मनि । -६।११३१ १८४ लोका यत्र ज्योतिष्मन्तस्तत्र मामृतं कृधि । - ११३१६ १८५ अप्यु मे सोमो अब्रवीदतविश्वानि भेपजा। अग्नि च विश्वशभुवम् । -१०६६ १८६. इद नम ऋपिभ्य पूर्वजेभ्य. पूर्वेभ्य. पथिकृभ्यः । -१०।१४।१५ १८७ मधुमन्मे परायण', मधुमत् पुनरायनम् । -१०॥२४॥६ १८८. भद्र नो अपि वातय, मनो दक्ष"सुत क्रतम् । -१०१२५१ १. गृहात्सरागमनम् । २ प्रीतियुक्त भवतु । ३ गृह प्रत्यागमनम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy