________________
छत्तीस
मूक्ति त्रिवेणी
१६७ विश्व शृणोति पश्यति ।
-८७८१५
१६८. आ नो भर दक्षिणेनाभिसव्येन प्रमृश' !
-८1८१६
१६९, अजातशत्रुरस्तृतः ।
-८/६३३१५
१७०. त्वमस्माकं तव स्मसि ।
-८/६२।३२
१७१. मनश्चिन्मनसस्पति.।
~~६।११९
१७२. व्रतेषु जागृहि ।
~६६१।२४
१७३. स्वदन्ति गाव. पयोभि ।
-६।६२१५
१७४. मज्जन्त्यविचेतसः ।
-~६।६४।२१
१७५ सुकृत्तमा मधुनो भक्षमाशत ।
-९३४
१७६. त्व समुद्रो असि विश्ववित् कवे !
-~६८६२६
१७७ क्रतुं रिहन्ति मधुनाभ्यञ्जतो।
-~६।८६१४३
१७८ पथः कृणुहि प्राच ।
-
९१३५
१. प्रयच्छ । २. विपरीतमतयः। ३ निहन्ति-आस्वादयन्ति ।