SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अट्ठाईस सूक्ति त्रिवेणी १२६ द्रहः सचन्ते' अनृता जनानाम् । -७१६११५ १२७ सुगा नो विश्वा सुपथानि सन्तु । -७१६२।६ १२८ विश्वा अविष्टं वाज आ पुरधी.। -७१६७१५ १२६ अस्ति ज्यायान् कनीयस उपारे । -७१८६६ १३०. स्वप्नश्च नेदनृतस्य प्रयोता। -७८६६ १३१. शं न. क्षेमे शमु योगे नो अस्तु । -७१८६८ १३२. ध्र वासो अस्य कीरयो" जनास.। -७।१००१४ १३३. आप इव काशिना सगृभीता। असन्नस्त्वासत इन्द्र वक्ता॥ -७।१०४।८ १३४. सुविज्ञान चिकितुपे जनाय, सच्चासच्च वचसी पस्पृधाते । तयोर्यत्सत्यं यतरहजीयस्', तदित् सोमोऽवति हन्त्यासत् ।। -७।१०४।१२ १३५. इन्द्रो यातूनाम भवत् पराशरः । -७११०४।२१ १ सेवन्ते । २ स एव तं पापे प्रवर्तयति । ३ स्वप्ने कृतरपि कर्मभिबहूनि पापानि जायन्ते, किमु वक्तव्यं जाग्रतिकृतं कर्मभिः। ४. अप्राप्तस्य
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy