SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ चौबीस सूक्ति त्रिवेणी १०५ इमा या गाव. स जनास इन्द्र, इच्छामीद्धृदा मनसा चिदिन्द्रम् । -६।२८५ १०६. यूय गावो मेदयथा कृशं चिद् ___ अश्रीर चित् कृणुथा सुप्रतीकम् । भद्र गृह कृणुथ भद्रवाचो, बृहद् वो वय उच्यते सभासु ॥ -६।२८१६ १०७ इन्द्र स नो युवा सखा । -६।४५१ १०८. सुवीर्यस्य पतय. स्याम । -६४७१२ १०६. रूपरूप प्रतिरूपो बभूव । -६।४७।१८ ११०. इन्द्रो मायाभि पुरुरूप ईयते । -६।४७११८ १११. प्रणीतिरस्तु सूनृता । -६१४८।२० ११२ परों नान्तरस्तुतुर्यात् । ---६१६३१२ ११३. अपो न नावा दुरिता तरेम । -६।६८ ११४. अरमे भद्रा सोश्रवसानि सन्तु । -६७४।२ १.सोमनामम् । २ वयोऽनम् । ३ दीयते । ८ रूप्यते-इति स्पं मेगादि-प्रतियोम् । ५ भवति इत्ययं । ६ गन्ठति । ७. विप्रकृप्ट. ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy