SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ बीस सूनित त्रिवेणी ८१. मातेव यद् भरसे पप्रथानो जन जनम् । -५॥१५॥४ ८२. क्षत्रं धारयतं बृहद् दिवि सूर्यमिवाजरम् । -~-५।२७१६ ८३. विदद्वस उभयाहस्त्याभर । -~-५॥३६१ ८४. यन्मन्यसे वरेण्यमिन्द्र धुक्ष तदा भर । -५॥३६॥२ ८५. पदे पदे मे जरिमा निधायि । ---५२४१४१५ ८६ देवोदेव. सुहवो भूतु मह्यम् । -~-५१४२११६ ८७. गोदा ये वस्त्रदाः सुभगास्तेषु राय. । -५४२।८ ८८. पिता माता मधुवचा सुहस्ता । ~५४३१२ ८६. यो जागार तमृच कामयन्ते । --५४४।१४ १०. यो जागार तमु सामानि यन्ति । -५/४४।१४ ____६१. विश्वे ये मानुषा युगा" पान्ति मत्यं रिषः । -५५२/४ ६२. ऋतेन विश्व भुवनं विराजथ. । ---५६३१७ १. जरिमा-स्तुति.। २. निधीयते--क्कियते । ३, सर्वशास्त्रात्मिका ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy