SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अठारह ७१. अग्निरस्मि जन्मना जातवेदा, घृतं मे चक्षुरमृतं म ग्रासन् । ७२. ज्योतिर्वृणीत तमसो विजानन्' । ७३. प्रारे स्याम दुरितादभीके । ७४. जायेदस्तं मघवन् ! ७५. नावाजिनं वाजिना हासयन्ति, न गर्दभ पुरो ग्रश्वान् नयन्ति । ७६ महदु देवानामसुरत्वमेकम् । ७७. न पर्वता निनमे तस्थिवास. । ७८. कृष्णा सती रुशता धासिनैषा, जामर्येण पयसा पीपाय | 1 ७६. स्वरभवज्जाते श्रग्नौ । ८०. सूरयो विश्वा श्राशास्तरीषरिण । सूक्ति त्रिवेणी -३।२६१७ -३१३६१७ - ३/३६/७ - ३।५३१४ -३।५३।२३ -३।५५।१ -३।५६।१ -४१३१६ -४३१११ -५1१०1६ १. विशेपेण जानन् - प्रादुर्भवन् । २. अस्यन्ते क्षिप्यन्ते पदार्था अत्र इत्यस्तं गृहम् । जायेत्-जायैव गृह भवति, न गृहं गृहमित्याहुगृहिणी गृहमुच्यते इति स्मृते । ३ नावाजिनं चाचाम् इनो वाजिनः सर्वज्ञः तद्विलक्षणं मूर्ख जनम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy