SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी सोलह ६०. यज्ञन यज्ञमयजन्त देवा. । -११६४/५० ६१. समानमेतदुदकमुच्चैत्यवचाहभिः । -११६४।११ ६२. एकस्य चिन्मे विश्वस्त्वोजो, या नु दधृष्वान् कृरणवै मनीषा। ~१११६५।१० ६३. अन्यस्य चित्तमभि सचरेण्यमुताधीतं वि नश्यति । -१२१७०।१ ६४. ऊर्ध्वान् न कर्त जीवसे । ~~१२१७२।३ ६५. मिनाति श्रिय जरिमा तनूनाम् । ~१२१७६१ ६६. सम्यञ्चा मिथुनावभ्यजाव । -११७६।३ ६७ पुलुकामो हि मर्त्यः। -१११७६५ ६८. ऋतेन ऋत नियतम् । ~~२३९ ६६. सखेव सख्ये पितरेव साधुः । -~-३।१८।१ ७०. पुरुद्र हो हि क्षितयो जनानाम् । -~-३॥१८॥ १. अभिः कश्चिदहोभि ग्रीष्मकालीनरुच्चति वं गच्छति, तथा अहमि. वर्षाकालीनरहोमि तदुदक अवचैति अवाड्मुख गच्छति ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy