SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी चौदह ५२. मे माता पृथिवी महीयम् । --१११६४।३३ ५३. इयं वेदिः परो अन्तः पृथिव्या, अय यज्ञो भुवनस्य नाभिः । -१११६४।३५ ५४. ब्रह्माऽयं वाच. परमं व्योम । -१११६४।३५ ५५. न वि जानामि यदिवेदमस्मि, निण्य सनद्धो मनसा चरामि । यदा मागन् प्रथमजा ऋतस्याद्, इद् वाचो अश्नुवे भागमस्याः । -११६४।३७ ५६ अपाड् प्राडे ति स्वधया" गृभीतो, ऽमयों म]ना सयोनिः। ता शश्वन्ता विशूचीना वियन्ता, नन्यं चिक्यु न निचिक्युरन्यम् ॥ -१११६४।३८ ५७. यस्तन्न वेद किमृचा करिष्यति ? य इत् तद् विदुस्त इमे समासते। -१२१६४।३६ ५८. वयं भगवन्तः स्याम । -१११६४४० ५९. एकं सद् विप्रा बहुधा वदन्ति । -११६४।४६ १. यजुर्वेद २३।६२ । २ चित्तस्य वहिमुखता परित्यज्य अन्तर्मुखतैव दु.संपादा, सा यदा स्यात् तदानीमेव स्वरूपं द्रष्टुं सुशक भवति । ३. अपाति
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy