SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ दस ३५ प्रचर्षणिभ्य. पृतनाहवेषु प्रपृथिव्या रिरिचाथे दिवश्च । ३६ समानो अध्वा स्वस्रो । ३७ कथा' विधात्यप्रचेताः । ३८. अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ’, उभा ता बस्त्रि3 नश्यतः । ३६. उदीरतां सूनृता उत्पुरन्धी" रुदग्नय शुशुचानासो' प्रस्थ. । सूक्ति त्रिवेणी ४०. अपान्यदेत्यभ्यन्यदेति विषुरूपे ग्रहनी ४१. सदृशीरद्य सदृशीरिदु श्व. । ४२. प्राता रत्नं प्रातरित्वा दधाति । ४३. नाकस्य पृष्ठे ग्रधितिष्ठति श्रितो, यः पूरणाति स ह देवेषु गच्छति । —१|१०|६ - १।११३।३ - १११२०११ - १।१२०1१२ सञ्चरेते । परिक्षितस्तमो अन्या गुहाकर द्यौदुषाः शोशुचता रथेन ॥ - १।१२३॥६ —१।१२३॥७ ——१।१२३|८ - १।१२५११ - १११२५१५ १. केन प्रकारेण । २ धनवतश्च पुरुषस्य । ३ क्षिप्रम् । ४. पुरं शरीरं यासु धीयते याभिर्वा ता. पुरन्धय प्रज्ञा प्रयोगविषया । ५. अत्यन्त दीप्यमाना ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy