SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ एक सौ चौदह ३० महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं । रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति ॥ महारुक्खूपमं रट्ठ, घम्मेन यो पसासति । रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति ॥ ३९ कालपक्वे यथा चन्दो, हायते व सुवे सुवे । कालपक्खूपमो राज, ग्रसतं होति समागमो ॥ ४०. सुक्क पक्खे यथा चन्दो, वड्ढते व सुवे सुवे । सुक्कपक्खूपमो राज, सतं होति समागमो ॥ - १८१५२८११७४-१७५ ४१ 1 न सो सखा यो सखार जिनाति । ४२ न ते पुत्ता ये न भरन्ति जिगं । ४३ पूजको लभते पूज, वन्दको पटिवन्दनं । ४४ अज्जेव किच्च प्रातप्प, को जञ्ञा मरण सुवे ? ४५. कर पुरिस किच्चानि, न च पच्छानुतप्पति । ४६ सव्वे वण्णा अधम्मट्ठा, पतन्ति निरयं प्रघो । सव्वे वण्णा विसुज्झन्ति चरित्वा धम्ममुत्तम ॥ ४७ बालूपसेवी यो होति, बालो व समपज्जथ । सूक्ति त्रिवेणी ४८ नहि राजकुलं पत्तो, अञ्ञातो लभते यस । -२११५३७१४८४ -२१।५३७।४८६ - - २११५३० १४६१ —२१।५३७१४ε१ - २२१५३८।१७ -२२/५३८।१२१ -२२।५३६।१२६ -२२।५४११४३९ - २२।५४५।१२३६ -२२।५४६।१४७३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy