SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ एक सौ बारह सूक्ति त्रिवेणी २८. उट्ठाहतो अप्पमज्जतो, अनुतिट्ठन्ति देवता। -१७१५२११११ २६. नालसो विन्दते सुखं । -१७१५२१११२ ३०. द्वे व तात ! पदकानि, यत्थ सव्व पतिट्ठितं । उवलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा ॥ -१७१५२१११५ ३१. मा च वेगेन किच्चानि, करोसि कारयेसि वा। वेगसा हि कत कम्मं, मन्दो पच्छानुतप्पति ।। -१७१५२११२१ ३२. पसन्नमेव सेवेय्य, अप्पसन्न विवज्जये। पसन्न पयिरुपासेय्य, रहदं वुदकत्थिको । -१८१५२८।१३१ ३३ यो भजन्त न भजति, सेवमानं न सेवति । स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा ॥ -१८१५२८।१३३ ३४. अच्चाभिक्खणससग्गा, असमोसरणेन च । एतेन मित्ता जीरन्ति, अकाले याचनाय च ॥ --१८१५२८.१३४ ३५. अतिचिरं निवासेन, पियो भवति अप्पियो। -१८।५२८४१३६ ३६ यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा। न तस्स साख भञ्जय, मित्तदुब्भो हि पापको ॥ -१८५२८।१५३ ३७ महारुक्खस्स फलिनो, आम छिन्दति यो फलं । रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति ।। महारुक्खूपम रठं, अधम्मेन पसासति ॥ रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति ।। --१८१५२८१७२-१७३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy