SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ बत्तीस ५५ चित्तस्मि वसीभूतम्हि, इद्विपादा सुभाविता । ५६. फल वे कर्दाल हन्ति, फलं वेलु, फल नलं । सक्का कापुरिसं हन्ति, गन्भो अस्सतरि यथा । ५६. नेसा सभा यत्थ न सन्ति सन्तो, संतो न ते ये न वदन्ति धम्मं । रागं च दोस च पहाय मोह, धम्मं वदन्ता च भवन्ति सन्तो । ५७. जयं चेवस्स तं होति, या तितिक्खा विजानतो । ५८. मा जाति पुच्छ, चरणं च पुच्छ । कट्ठाहवे जायति जातवेदो । -१1७14 ६०. धम्मं भरणे, नाधम्मं, पियं भरणे, नापियं सच्चं भरणे, नालिकं । ६१. भिय्यो बाला पभिज्जेय्यु, नो चस्स पटिसेधको । ६२ यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति । तमाहु परमं खन्ति, निच्च खमति दुब्बलो ॥ सूक्ति त्रिवेणी ६३ अवल त बल आहु, यस्स बालबलं बल । ६४. यादिस वपते बीजं, तादिसं हरते फल । -११५१५ - ११६।१२ - १/७/३ - १७/२२ - ११८१६ - —१|११|४ - १|१११४ - १।१११४ -१|११|१०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy