SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अठारह सूक्ति त्रिवेणी २६. एकस्स चरितं सेय्यो, नत्थि बाले सहायता। -३२८१ २७ अतीतं नान्वागमेय्य, नप्पटिकंखे अनागतं । यदतीतं पहीनं तं, अप्पत्त च अनागतं ॥ -३।३१।१ २८ अज्जेव किच्चमातप्प, को जचा मरणं सुवे। -३३१११ २६. अतरमानो व भासेय्य, नो तरमानो। -३१३६१ ३०, तरमानस्स भासतो कायो पि किलमति, चित्त पि उपहचति, सरो पि उपहचति, कण्ठो पि आतुरीयति, अविसह्र पि होति, अविनेय्य तरमानस्स भासितं । --३१३६।२ ३१ एसो हि, भिक्खु, परमो अरियो उपशमो, यदिदं राग-दोस-मोहानं उपशमो। -३१४०।२ ३२. मुनि खो पन, भिक्खु, सन्तो न जायति, . न जीयति, न मीयति । -३।४०१२ ३३. कम्मं विज्जा च धम्मो च, सील जीवितमुत्तमं । एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा ॥ -३।४३३ ३४. यं किञ्चि समुदयधम्म सव्व तं निरोधधम्म । --३१४७११
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy