SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ सोलह १७. चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो । एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो । १८ यो पुव्वेव पमज्जित्वा, पच्छा सो नप्पमज्जति । सोमं लोकं पभासेति, अब्भा मुत्तो व चन्दिमा ॥ २२. भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति सव्वानि तानि बालतो उप्पज्जन्ति न पण्डिततो । ये केचि उपद्दवा उप्पज्जन्ति, सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो । २३ कतमा च, भिक्खवे, मिच्छा वाचा ? सूक्ति त्रिवेणी १६. दारु नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता । २० अप्पमत्तो हि भायन्तो, पप्पोति विपुलं सुखं । - २/३६१४ २१. यो खो, महाराज, कायसमाचारो अत्तव्याबाधाय पि संवत्तति, परव्याबाधाय पि सवत्तति, उभयव्याबाधायपि संवत्तति, तस्स अकुसला धम्मा अभिवड् ढन्ति, कुसला धम्मा परिहायन्ति । -- २१३८।१ २४. सम्मासमाधिस्स सम्माञ्त्राणं होति, सम्माञ्ञारणस्स सम्माविमुत्ति पहोति । २५. पुथुसद्द समजनो, न बालो कोचि मञ्ञथ । - २१३२१४ -२३६१४ मुसावादो, पिसुरणा वाचा, फरुसा वाचा, सम्फप्पलापो । —२।३६१४ -३।१५।१ -३।१७११ - ३११७/१ -३१२८।१
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy