________________
दस
३५ एकेन भोगे भुजेय्य, द्वीहि कम्मं पयोजयो । चतुत्थं च निधापेय्य आपदा
भविस्सति ॥
२६. माता-पिता दिसा पुव्वा, प्राचरिया दक्खिरणा दिसा । पुत्त दारा दिया पच्छा, मित्तमच्चा च उत्तरा ॥ दास-कम्मकरा हेट्ठा, उद्ध समरण-ब्राह्मणा । एता दिसा नमस्सेय्य, श्रलमत्तो कुले गिहा ॥
३८. पण्डितो सील-संपन्नो, सण्हो च पटिभानवा । निवातवृत्ति प्रत्थद्धो, तादिसो लभते यस ॥
३९. उट, ठानको अनलसो, ग्रापदासु न वेधति । अच्छिदवृत्ति मेधावी, तादिसो लभते यस ||
४०. यथा दिवा तथा रति, यथा रति तथा दिवा ।
सूक्ति त्रिवेणी
ஓ
- ३१८१४
—३|८|५
131518
-३३८।५
—३|१०|३