SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आठ सूक्ति त्रिवेणी २६. उस्सूरसेय्या परदारसेवा, वेरप्पसवो च अनत्थता च । पापा च मित्ता सुकदरियता च, एते छ ठाना पुरिसं धंसयन्ति । -३८२ २७. निहीनसेवी न च बुद्धसेवी, निहीयते कालपक्खे व चन्दो। -३८.२ २८, न दिवा सोप्पसीलेन, रत्तिमुहानदेस्सिना । निच्च मत्तन सोण्डेन, सक्का आवसितु घरं । -३८२ २९. अतिसीतं अतिउण्ह, अतिसायमिद अहु । __ इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति मारणवे ॥ -- ३२ ३०. योध सीतं च उण्हं च, तिरणा भिय्यो न मञ्चति । करं पुरिसकिच्चानि, सो सुखं न विहायति ॥ -नार ३१. सम्मुखास्स वण भासति । परम्मुखास्स अवण्णं भासति । -३८३ ३२. उपकारको मित्तो सुहदो वेदितव्बो, समानसुखदुक्खो सुहदो वेदितव्वो। -३८।४ ३३. पण्डितो सीलसंपन्नो, जलं अग्गी व भासति । -३१८।४ ३४. भोगे संहरमानस्स, भमरस्स इरीयतो। भोगा संनिचयं यन्ति, वम्मिकोवुपचीयति । --३1८16
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy