SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ दो सौ सोलह सूक्ति त्रिवेणी ३५. जं भासं भासतस्स सच्चं मोस वा चरित्त विसुज्झइ, सव्वा वि सा सच्चा भवति । ज पुण भासमारणस्स चरित्त न सुज्झति, सा मोसा भवति । -दशवै० चू० ७ ३६. न धर्मकथामन्तरेण दर्शनप्राप्तिरस्ति । -उत्तराध्ययन चूर्णि, अध्ययन १ ३७. सन्वरणाणुत्तर सुयणाण । -उत्त० चू० १ ३८ न विनयशून्ये गुणावस्थानम् । --उत्त० चू० १ ३९. यदा निरुद्धयोगास्रवो भवति, तदा जीवकर्मणो. पृथक्त्वं भवति । -उत्त० चू० १ ४०. पापादडीन-पडितः । -उत्त० चू० १ ४१. पुरुपस्य हि भुजावेव पक्षौ । -~-उत्त० चू० १ ४२. पासयति पातयति वा पाप। -उत्त० चू० २ ४३. समो सव्वत्थ मरणो जस्स भवति स समणो। -उत्त० चू० २ ४४. मनसि शेते-मनुष्यः । --उत्त० चू० ३ ४५ मरणमपि तेषा जीवितवद् भवति । -उत्त० चू०५ ४६. सर्वो हि अात्मगृहे राजा। -उत्त० चू० ७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy