SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ हस्तलिखित ग्रन्य सूची, भाग २-परिशिष्ट १ ] . . २६३ - १२-छन्दः शास्त्र ४४३२ वृत्तमुक्तावली आदि- सकललघुमपूर्ण तत्कृतीनां कवीना म्प्रभवति सुखहेतुः संश्रितायेन......। ... 'शुभगणाद्या व्याललोकावसान कलयति भवतीयं छन्दसां मालिनीव ॥ १ .. अन्त- अतो मेरोरल्लिगविषयणीजातिषुलादिकासुक्रमा देकद्वयादिप्रमितिरचिराद्वात्ति रः को युतः स्यात् । तदङ्क: स्यात्संख्या भवति यदि वा मिश्रित रेकयुक्त: ' समुद्दिष्टाङ्क: स्याद्विगुणवपुषा संख्ययकोनयाध्वा ॥ इति श्रीमत्कविधुरन्धरमल्लारिविरचितायां वृत्तमुक्तावली (ल्यां) प्रस्तरादिनिरूणं नामाटमो गुच्छः ॥ लिपिकर्ता-वराहग्रामस्थ वम्मणभट्टात्मज कालिङ्ग । १५. ७५१३ वृत्तरत्नाकरवृत्ति अन्त- शरवाणपर्वतकेन्दे चैत्रके विशदे बुधे । एकादश्यां तिथी रात्रौ व्यलेखि विक्रमे पुरे ।। १ भूतनाथप्रसादेन शर्मेशेन लिपीकृतम् । कल्याणमस्तु श्रेयोऽस्तु विजयोऽस्तु शमस्तु च ॥ २ पुस्तिकेयं वदत्येवाविघ्नमस्तु प्रजासु च ।। १३-संगीत . १. ..६७४१ अनूप संगीतरत्नाकर आदि- श्रीगुरुगणाधिपवटुकशारदाभ्यो नमः । श्रीमज्जनार्दनंनत्त्वा संगीतार्थफलप्रदं । तन्यते भावभट्टन रागालापनमंजरी ।। १ त्रिंशत्तुग्रामरागास्यु नवोपरागका.स्मृताः । . रागाणां विंशति प्रोक्ता भाषा षण्णवतिः स्मृता ॥ २ अन्त- इति श्रीमद्राठोडकुलदिनकरमाहाराजाधिराजश्री........"हात्मजजयश्रीविराज___मानचतुःसमुद्रमुद्रावच्छिन्नमेदिनीप्रतिपालनचतुरवदान्यताग्रेश (सर). निजितचिंतामणिरिख
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy