SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 1 २६२ ] शालिवाहन ४८८ १ अन्त- वेदाष्टगजभूराज्याद्गता विक्रमवत्सरा | मार्गशीर्षे सिते पक्षे नष्ट न्दुचन्द्रवासरे। मासानां सारिणीश्रेष्ठं बालानां शीघ्रवृद्धिदम् ॥ २ रमलनवरत्न नगरसवसुचन्द्रे (१८६७) वत्सरे विक्रमार्के । शिववाटिकायां अवन्त्यां सीतारामपुत्रेण ग्रनूपदेव्याः सुतेन परमसुखसनाढ्येन रचितमिदम् । ३३२. ४७६६ ४२२. ५१६५ [ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर ४७०. ६२३. (लक्ष्मीनृसिंहभट्टसुतगोकुलवास्तव्यश्रीपतिविरचित । ) आदि-य: सिनदपुर्या स मे हरेत्युपनामकः रमलसार गुलाबराय धर्मात्मा यशस्वी तत्तनूद्भवः ॥ ३ गुरोर्गोविन्दरायस्य क्षात्रवंश शिरोमणेः प्रसादात् कुरुते रम्लसारः श्रीपतिना मया ॥ ४ वसन्तराजशाकुन ४३५५ आदि - विरंचिनारायणशंकरेभ्यः शचीपतिस्कंदविनायकेभ्यः । लक्ष्मीभवानीपतिदेवताभ्यः सदा नवभ्योऽपि नमो ग्रहेभ्यः ॥ १ अन्त- इति श्रीवसन्तराजशाकुने सदागमार्थशोभने । समस्तसत्यकौतुके कृतं प्रभावकीर्तनम् ॥ विंशतितमो नयः ॥ २० इति भट्टवसन्त राजविरचितं दारिद्र्यविद्रावणं नाम सर्वशाकुनं समाप्तम् । .४४२७ क्षेत्रसमासावचूरि श्रादि- श्रीवीरजिनेन्द्र सर्वेकांततमोरविम् । नत्त्वा नव्यो लघुक्षेत्रसमासोहयवचूर्ण्यते ॥ ऐदं युगीनान् संक्षिप्त रुचीनपेक्ष्य भगवद्भः श्रीसोम तिलकसूरीश्व रैविदधेयमति महार्थः ॥ २ अन्त- एवं सर्वद्वीपसमुद्रादिसंख्या ग्रानेयाः तथात्र मनुष्यक्षेत्रे सर्वाने सर्वेऽपि शशिनोरवयश्च पृथक् प्रत्येकं द्वात्रिंशच्छतं तथा वहिर्मनुष्यक्षेत्रात् शशिनोरवयश्च स्थिरा अर्द्धप्रमाणाश्च ज्ञेयाः ॥ ८७ ॥८८॥ इति नरक्षेत्रविचार इति श्रीसोमतिलकसूरिविरचितायां नव्यक्षेत्रसमासस्यावचूरिंगः श्रीगुणरत्नसूरिविरचिता ।
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy