SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नि० ७२९ ] प्रत्याख्यानार्थनिरूपणा । एवं सव्वसासेस विसयतोऽतीतणागतेसुं पि । पावति सव्त्रणिसेधो भण्णेति तं णाववातातो ॥४२७९ ॥ एवं सव्वस्सा से सविसयतो । एवं सर्वशब्दस्याशेषविषयत्वात् अतीतानागतेष्वपि कालेषु सर्वात्मना निषेधः प्राप्नोति, तच्च न, कुतः १ ॥४२७९॥ यतोऽयमपवादोऽस्ति — ८५३ भूतस्स पडिक्कमणाभिघाणतोऽणुमतिमेत्तमागहितं । जावज्जीवग्गहणादेसरस य मरणमज्जाता ||४२८० ॥ भूतस्स पडिकमणाभिघाणतो । भूतस्य विषयस्य प्रतिक्रमणाभिधानात् अनुमतिमात्रमागृहीतं भवति, तत् (यत्) सावधं कृतं तस्मात् प्रतीपं क्रमामि - निवर्त्तेऽहमिति । यावज्जीवप्रहणाच्च एष्यतोऽपि कालस्यापवादः मरणमर्यादया - न परतोऽपीति ॥४२८० ॥ अथवा जावज्जीवग्गणातोऽणागतावरोधोऽयं । संपतकालग्गहणं ण कैरेमिच्चादित्रयणातो ||४२८१ ॥ भूतस्स पडिक्कमणादिणा य तेणेह सव्वसद्दोयं । यो विसेसविसयो जतो य सुत्तंतरेऽभिहितं ॥४२८२ ॥ अधवा यावज्जीवग्गहणातो । गाथाद्वयम् । अथवा 'सर्व' शब्दोऽयं सूत्र एव विशेषविषयोऽभिहितः- तद्यथा - ' यावज्जीव' शब्दप्रयोगात् अनागताऽवरोधः । 'न करोमि ' इत्यादिवचनाद् वर्त्तमानकालावरोधः । ' तस्य प्रतिक्रमामि' इति प्रतिक्रमणम् । भूतस्य निन्दनात् व्यतीत कालावरोधः । यतश्च सूत्रान्तरे तितप (त्रितय) मपि विशेष्यापदिष्टम् ॥ ॥४२८१-८२॥ समतीतं पडिकमते पच्चुप्पण्णं च संवरेति त्ति । पच्चक्खाति अणागतमेवं इधई पि विष्णेयं ॥४२८३ ॥ समतीतं पडिकमने इत्यादिः स्फुटार्था ॥४२८३॥ तस्स तिस संबज्झति जोगो सावज्ज एव जोहि [ २८१ - द्वि०] गओ । मिति तयधिकारादऽभिधेये किमिह तस्सेति ||४२८४ ॥ संबंधलक्खणाए छट्टीएऽवयवलक्खणाए वा । समतीतं सावज्जं संबज्झावेति ण तु सेस ।। ४२८५ ॥ तस्स तिस संज्झति जोगो इत्यादि । संबंधलक्खणाए इत्यादि । 'तस्स' इति अधिकृतो योगः सम्बध्यते । ननु च 'प्रतिक्रमामि' इत्यस्याः क्रियायाः सोऽषि - १ करोमि ० है । जो गहिओ त ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy