SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [नि० ७२९ण समणुजाणेन्ति गते करेन्तमण्णं पिजं सुतेऽभिहितं । संभावणेऽपिसद्दो तदिहोभयसहमज्झत्थो ॥४२७४॥ __ण समणुजाणेति। न करोमि, न कारयामि, कुर्वन्तं न समनुजानामि' इत्येतावता ग्रन्थेन गते 'अन्यमपि' इति अतिरिच्यते, तथा वा विविक्तेन सूत्रेण नार्थः, मु(उच्यते, साऽभिप्रायमिदम्-अनुक्तस्याऽप्यर्थस्य संग्रहार्थम्-यस्मात् सम्भावने शब्दोऽयम् , सोऽयम् 'अपि'शब्दः उभयशब्दमध्यस्थः एतत् करोमि-'यथा कुर्वतं(न्तं) नानुजानामि एवं कारयत्यन्त)मप्यन्यम्, अनुज्ञापयन्तमप्यन्यं नानुजानामि' इति ॥४२७४॥ अस्यार्थस्य संग्रहाय गाथाद्वयम्ण करेन्तं पि ति ण कारवेन्तमपि णापि वाऽणुजाणतं । ण समणुनाणे पि ण कारयामि अपि णाणुजाणावे ॥४२७५॥ अण्णं पि अप्पय पिव सहसाकाराविणा पयत्तंतं । इह सव्वो संगहि[२८१- प्र०]तो कत्ताकिरियापरंपरओ ॥४२७६।। ण करेन्तं पि ति । अण्णं पि अप्पयं पि। गतार्था ॥४२७५-७६॥ ण करेन्तं वा भणिते अपिसहा ण कतवंतमिच्चाति । समतीतमागमेस्सं तध ण करिस्सं तमिच्चादि ॥४२७७॥ ण करेन्तं वा भणिते इत्यादि । यथा वर्तमानकाले 'कुर्वन्तमन्यं न समनुजानामि इति, एवम् 'अपि'शब्दाद् अतीते काले कृतवन्तमपि, कारितवन्तमपि, तथा अनागतेऽपि काले 'करिष्यन्तमपि' आदिग्रहणात् ॥४२७७॥ . सव्वं पच्चक्खामि त्ति वा तिकालोवसंगहोऽभिहितो। अपिसदातो तस्सेव कत्तकिरियाभिधाणं पि ॥४२७८॥ सव्वं पच्चक्खामि ति वा । 'सर्व(व) प्रत्याचक्षेऽहम्' इति तृ(त्रि)कालो-' [प]संग्रहोऽभिहितः । 'अपि'शब्दात् तस्यैव कर्तक्रियाभिधानसंग्रहे(हो)ऽपि कृतमि(इ)ति ॥४२७८॥ अथ चोदकः एतत् प्रत्याख्याता वक्ति । २ 'भिमओ को हे त। ३ 'तिकालोवसंगहो इति मुलपाटः । "ओघतः त्रिकालोपसंप्रहोऽभिमतः"-कोटया० वृ० पृ. ९६९ गा. ४२९५ ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy