SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ७९४ विषाक्ल्यकमाये [नि० ७२४करणे भए य अन्ते इत्यादि ।।४०२५॥ मुत्तं करेमि भणिते धातू विहितो जो 'डुकङ् करणे। तेण करेमि वयणतो गम्मति करणं तदत्यो ति ॥४०२६॥ मुत्तं करेमि भणिते इत्यादि । करे(रो)मि भदन्त ! सामायिकमिति सूत्रम्। तत्र 'करोमि' इत्युक्ते 'डुकृञ् करणे' धातुरुत्प्रेक्ष्यते, तस्य च धातोरर्थः क्रिया-करणम् इति । अर्थ एव पदं दर्शितं 'करणे' इति ॥४०२५-२६॥ करणं किरिया भावो संभवतो वेह छविधं तं च । णामं ठवणा दविए खेत्ते काले य भावे य ॥४०२७॥ करणं किरिया भावो इत्यादिर्गतार्था ॥४०२७॥ णाम णामस्स य णामतो व करणं ति णामकरणं ति। ठवणा करणं णासो करणागारो व जो जस्स ॥४०२८॥ णामं णामस्स य णामतो वेत्यादि । नामैव करणमिति समानाधिकरणः कर्मधारयः । नाम्नः करणे(णम्) इति षष्ठीतत्पुरुषः, नाम्नः करणमिति पञ्चमीतत्पुरुषः मयूरव्यंसकादिप्रक्षेपात् । स्थापनाकरणम्-करणन्यास एव, करणाकारो वा यो यस्याभिमतः ॥४०२८॥ तं तेण तस्स तम्मि व संभवतो व किरिया मता करणं । दव्वस्स व दवेण व दवम्मि व दव्यकरणं ति ॥४०२९।। तं तेण तस्सेत्यादि । तत् क्रियत इति कर्मसाधकः करणशब्दः सर्वकारकनिष्पाद्यत्वाद् धात्वर्थस्य । तेन वा क्रियत इति करणसाधन एव तस्य वा करणमिति भावसाधनः । तस्मिन् वा करणमित्यधिकरणसाधनः। एवं यथासम्भवं करणं क्रियैवोच्यते । सा क्रिया-तत् करणम्-द्रव्यस्य, द्रव्येण तु, द्रव्ये वा सम्भवाद् द्रव्यकरणमुच्यते ||४०२९॥ दव्वकरणं तु सण्णाकरणं पेलुकरणातियं बहुधा । सण्णा णाम ति मती त णो णामं जमभिधाणं ॥४०३०॥ ..१ धाओत। 'चाओ' इति पाठअन्तरं 'धातोः' इत्येवं पञ्चम्यन्तस्य प्रतिरूपकम् । २ डकिय को। इक्कियं हेत। ३ म त। ४ वि त। देव। .
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy