SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सामायिके करणद्वारम् 1 ७९.३ अणुगंतव्वं सुत्तं इत्यादि । अभिहितसूत्रानुसारतः सूत्रमनुगन्तव्यमित्युक्तम् । नि० ७२४ ] तच्च सूत्रम् - 'करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि' इत्यादि ॥ ४०२३॥ तस्स कतपयण्णासो सुत्तफासं भणामि तत्थेव । सुत्तालावगणासं गए [२६४ - द्वि०]य वोच्छामि संभवतो ||४०२४ || तस्स कतपयण्णासो इत्यादि । तस्य सूत्रस्य पदन्यासपूर्वकं सूत्रस्परौ भणामि । तत्रैव च सूत्रस्पर्शे सूत्रालापन्यासं नामाद (घ) नुयोगद्वारैः नयांश्च संभवतो वक्ष्यामि ॥४०२४॥ इति आचार्यः पदानि विच्छ (च्छि )य दर्शयति करणे भए य अन्ते सामाइय सव्वए य वज्जे य । जो य पच्चक्खाणे जावज्जीवाए तिविधेणं ॥ ७२४॥४०२५ ॥ १ अस्या ४०२५ गाथायाः पूर्व हा (मु० ० पृ० ४५६ ० म (मु० वृ० पृ० ५५७ द्वि०) दी ( लि० पृ० ९७ प्र०) पुस्तकेषु "भाह नियुक्तिकारः" इति निर्दिश्य एषा गाथा अधिका दृश्यते reator संहिभाई वक्खाणचक्कए दरिसिभम्मि । सुत्तफासि निज्जुत्तिवित्थरत्थो इमो होई || इमां ४०२५ गाथां " इयं च नियुक्ति - गाथा" इत्येवं सूचितवान् श्रीमलधारि हेमचन्द्रसूरिः - मु० ० पृ० १२५७ । तथा अस्या एव ४०२५ गाथायाः अनन्तरम् एताः सप्त गाथाः हा (मु० वृ० पृ० ४६२ द्वि०तः) म (मु० पृ० पृ० ५६० द्वि०तः) दी ( लि० पृ० १०० द्वि० तः ) पुस्तकेषु अधिका लभ्यन्ते । ताव गाथा इमा: वित्तस्स नत्थि करणं, आगासं जं भकित्तिमो भावो । वंजणपरिभवन्नं, तहाबि पुण उच्छुकरणाई || १०२४ ॥ काले वि नत्थि करणं, तहावि पुण वंजणप्पमाणेणं । बवबालबाइकरणेहिं णेगहा होइ ववहारो ॥१०२५।। जीवमजीवे भावे, अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहै, सुअकरणं नो अ सुभकरणं ॥ १०२६ ॥ बद्धमबद्धं तु सुअं, बद्धं तु दुवालसँग मिद्दिहं | तव्विवरीभमबद्ध, निसीहमनिसीह बद्धं तु ॥ १०२७॥ भूआपरिणयविगए, सहकर णं तहेव न निसीहं । पच्छन्नं तु निसीहं निसोहनामं जहऽज्झयणं ॥ १०२८ ॥ अग्गेअणी अंमि जहा, दीवायण जत्थ एग तत्थ संयं । जत्थ सयं तत्थेगो, हम्मइ वा भुंजए वावि ॥१०२९॥ एवं बद्धमबद्धं, आएसाणं हवंति पंचसया । जह एगा मरुदेवी, भच्चतं थावरा सिद्धा ||१०३० ॥
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy