________________
६८२
विषावश्यकभाष्ये
[नि० ६५८-
.
.
तथा च षट्पदा प्ररूपणा व्याख्याता । तदनन्तरं नवपदा प्ररूपणा भण्यत इति
संतपतपस्वणता दचपमाणं च खेत्तफुसणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेव ॥६५२॥३४४८॥ दारगाधा ॥ संतपदं पडिवण्णे पडिवज्जते य मग्गणा गतीम् । इन्दिय काए जोगे वेदे य कसाय लेस्साय ॥६५३॥३४४९॥ सम्मत्त णाण देसण संजमेउवयोगतो य आहारे । भासग परित्त पज्जत मुहुमै सण्णी य भव चरिमे ॥६५४॥३४५०॥ पलित असंखेज्जतिमो पडिवण्णो होज्ज खेत्तलोगस्स । सत्तमु चोदसभाएमु होज्ज फुसणा वि एमेव ॥६५५॥३४५१॥ दारं ॥ एक्कं पडुच्च हेडा जंधेव णाणा जियाण. सव्वद्धा । दारं । अंतर पडुच्च एगं जहण्णमन्तोमुहुत्तं तु ॥६५६॥३४५२॥ उक्कोसैंणंतकालं अद्धापरियगं च देसूणं । णाणाजीवे णत्थि तु भावे य भवे खयोवसमे ॥६५७॥३४५३॥ दारं॥ जीवाणणंत[२२७-५०]भागो पडिवण्णो सेसगा अणंतगुणा । दारं । वत्थं तरहंताती पंच भवे तेसिमें" हेतू ॥६५८॥३४५४॥
संतप० इत्यादि सूत्रम् । तस्य नियुक्तिगाथाः-संतपदं पडिवण्णे । सम्मत्त णाण। पलित असंखेज्जतिमो। एक्कं पडुच्च हेहा । उक्कोसणंतकालं । जीवाणणंतभागो पडिवण्णो सेसगा अणंतगुणा । एवं नवपदप्ररूपणेति द्वारम् , पश्चार्द्धन वस्तुनिरूपणा-वत्थु तऽरहंताती पंच भवे तेसिमे हेतू ॥३४४८-५४॥
अथ नवपदप्ररूपणायाः क्रमेण व्याख्यानमिति । तदतिदेशेन सिद्धं नन्दीव्याख्यानवदनुगन्तव्यमिति अनन्तरगाथया निर्देश्यते । इदं तावत् सत्पदप्ररूपणां प्रति गत्यादिमार्गणतो विकल्पान्तरं दर्श्यते - • अधवोसप्पुस्सप्पिणिकालो णियतो य तबिसिहो अ । कत्थत्थि णमोक्कारो ण व ति णेयं जधासुत्तं ॥३४५५॥
अधवोसप्पुस्सप्पिणीत्यादि । अथवेयं सत्पदगवेषणा अवसर्पिण्युत्सर्पिणीभ्यां १ जय हे त दी हा म। २ मे दी हा । ३ त दी हां म । १ सेण चेयं भी दी हा म । ५ भवड्ढप को त । ६ ओ दी हा म । ७ मो को हेदी हा म । • 'काला जे । ९ तत्थ को हे त।