SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमण सूत्र । श्रीमाले मालवे वा मलयिनि निपधे मेखले पिच्छले वा, नेपाले नाहले वा कुवलयतिलके सिंहले केरले वा। डाहाले कोशले वा विगलितसलिले जगले वा ढमाले, श्रीमत्ती० ॥५॥ अङ्गे बङ्गे कलिङ्गे सुगतजनपदे सत्प्रयागे तिलङ्गे गौडे चौडे मुरण्डे वरतरद्रविडे उद्रियाणे च पौण्ड्रे । आर्द्र माद्रे पुलिन्द्रे द्रविड कालये कान्यकुब्जे सुराष्ट्र, ___ श्रीमती० ॥६॥ चन्द्रायां चद्रमुख्यां गजपुरमथुरापत्तने चोज्जयिन्यां, कोशाम्न्यां कोशलायांकनकपुरवरे देवगिर्या च काश्याम् । रासक्ये राजगेहे दशपुरनगरे भदिले ताम्रलिप्त्यां , श्रीमत्ती० ॥७॥ स्वर्गे मर्येऽन्तरिक्षे गिरिशिखरहदे स्वर्णदीनीरतीरे, शैलाये नागलोके जलनिधिपुलिने भूरुहाणां निकुञ्ज । ग्रामेऽरण्ये वने वा स्थलजलविषमे दुर्गमध्ये त्रिसन्ध्यं, श्रीमती० ॥८॥ श्रीमन्मेरौ कुलाद्रौ रुचकनगवरे शाल्मलौ जम्बुक्षे, चौज्जन्ये चैत्यनन्दे रतिकररुचके कॉण्डले मानुषाङ्के । इक्षुकारे जिनाद्रौ च दधिमुखगिरौ व्यन्तरे स्वर्गलोके, ज्योतिर्लोके भवन्ति त्रिभुवनवलये यानि चैत्यालयानि ॥१॥ ___ इत्थं श्रीजैनचैत्यस्तवनमनुदिनं ये पठन्ति प्रवीणाः, - प्रोपत्कल्याणहेतुं कलिमलहरणं भक्तिभाजत्रिसन्ध्यम् ।
SR No.010596
Book TitleDevsi Rai Pratikraman
Original Sutra AuthorN/A
AuthorSukhlal
PublisherAtmanand Jain Pustak Pracharak Mandal
Publication Year1921
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Paryushan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy