SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १० उक्तं ॥ कर्णकुतूहलम् सखी - सुदं मए इदं महाराओ तुम अधीगोत्थि । किं दो वि परं भोदीए गिरित: पतनं सुखावहं पतनं वारिनिधौ तथैव च । नवति कर्दमे पतनं प्रेम्णि न कस्यचिद् भवेत् ॥७॥ इति श्रुत्वा सहर्ष राज्ञी उवाच सखीं .9 सहि किल होइ हो जइ कंतो कि फल तदो वि परं । हि हं जाणे मतं कधमेतादिमो हीणो हि || देइ देसो अग्गं कध वरणगी जिस्स महाराओ ईदिसो अधीगोत्थि । महाराजः प्रियोक्तमाकर्ण्य प्रियाकरं गृहीत्वा शय्यायां स्थापयामास । सीधुपानमुदितः सहकत्तु वल्लभो वनितया जलजाच्या । तेन संयुतमयं मधुपात्रं प्राददे प्रियतमाकरतोऽलम् ॥६॥ पिब पिबेति लपन् बहुधा वचो निजकरेण मुखे सम [११] योजयत् । जलरुहाक्षि कुरुष्व मदीरितं नन ननेति ननेति जगाद सा ॥१०॥ कदापि विज्ञेन कथंचिदुक्तं ननेति वर्णद्वयमर्थम् । तवाननं चन्द्रसमप्रभं स्यात् सुधामयं नेत्रचकोरहारि ||११|| भवती भवतीव वर्त्तते हृदये मे हृदयङ्गमेऽनिशम् । अहमेव भवामि च प्रिये त्वमिति त्वं कथमन्यथा भवेः ||१२|| बद्ध्वाञ्जलिमहं याचे मधुपानं कुरु प्रिये । सम्भोगचारुसुखदं दम्पत्योः सुखमिच्छतोः ||१३|| राशी सहासमाह - किं एव्वं ब्रषे, हंहे दासी होमि यत्तु ए कत्तब्बं तत् मए विकरणी ॥ + 'हले महाराजो किं कथयति शृण्वन्तु ए ख्यः श्रुतं मया इदं महाराजः तव श्राधीनोऽस्ति । किं श्रतोऽपि परं भवत्या - उक्तं च + सखि किल भवति श्रधीनो यदि कान्तः किं फलं ततोऽसि परं । नहि श्रहं जाने मंत्र कथमेतादृशो अधीन हि || देवि ईदृशो अग्र कथं वर्णनीयं यस्याः महाराजाः ईदृशः आधीनोऽस्ति । + किं एवं बषे श्रहं दासी भवामि यत्त्वया कर्तव्यं तत् मयाऽपि करणीयं ।
SR No.010595
Book TitleKarn Kutuhal
Original Sutra AuthorN/A
AuthorBholanath Jain
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages61
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy