SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कर्ण कुतूहलम् सूत्रधारः- आर्ये ! शणु तावद्वर्णयामि, यथा भूदेवेषु नतिर्मतिर्वितरणे दीने दया भूयसी प्रीतिः पुण्यकथासु भीतिरनिशं पापात्सुनीतिनये । शूरत्त्वे कृतिरुनतिः सदसि वाक् सत्ये हरौ सजने भक्तिभट्टसदाशिवक्षितिपतेः सर्व परप्रीतये ॥२॥ नासामौक्तिकमद्रि’ राजतनयाबिंबाधरे राजते भृत्वा चन्द्रकला नगेशतनयाभाले शिवे तत्सुते । शीतांशावमृतं सरस्सु सततं हंसा हरावम्बुजं श्रीमद्भहसदाशिवस्य सुयशः सर्वत्र भूषायते ॥३॥ दिङ्नागा धवलीकृता जलधयः कामस्तथा वारिदा वृक्षा वारिचराः पिकाः शनिरसौ पापानगाः पन्नगाः । दृष्ट्वेदं हरि x रीश्वरः स्मितमुखोऽपृच्छत् प्रियां सा ऽ वदत् श्रीमद्भट्टसदाशिवस्य यशसा कृ (२ B) ष्णोऽपि हंसायते ॥४॥ नेत्राणां चषकैर्निपीय सुधियः पीयूषपूरोपमं लावण्यं विबुधास्ततः श्रुतिगणा प्राप्तार्थतत्त्वास्ततः । पक्ष्माणीह लगंति नैव सुदृशां तेषां न तृप्तिर्यतः श्रीमान भट्टसदाशिवो विजयते चन्द्राननः सर्वदा ॥५॥ कविरिव काव्यरसज्ञो रविरिव प्रतापनिधिभू यान् । भट्टसदाशिवनामा स जयति विधुरिव श्रीमान् ||५|| इति सूत्रधारोक्त सर्व सरसतासंपादकत्वेनाकर्ण्य सहर्षमनुभूय नटी वक्ति * अच्चिरअं अच्चिरअं अत्त लोए एतादिसो णिपो दुल्लहो होइ जादिसो अजउत्तेण उतोत्थिए तस्स अग्गे अपुब्बं कुदूहलं णाटकं कत्तब्बं एतस्स महाराअस्स घरे गेहणी सुणीदा सग्गदो श्रोतरिश्रा गंगा एब भोदि रूश्रेण लक्षी एम्ब पत्तिणो भत्तिपराइणा श्र (३ A ) अरुन्धती एब्ब दाणेन कल्पलदा एब्ब कित्तीए जोन्हा एब्ब किं अन्न चरिअं एत्तिस्सा भणितब्बं ॥ : 'मध्विराज' इति प्रतौ । - 'हारि ईश्वरः' इति प्रतौ । आश्चर्यम् श्राश्चर्यम् अत्र लोके एतादृशोः नपो दुर्लभो भवति यादृशः आर्यपुत्रण उत्थितस्य तस्य अग्रे अपूर्व कुतूहलं नाटकं कर्त्तव्यं एतस्य महाराजस्य गृहे गहिणी सुनीता स्वर्गादवतीर्णा गंगा एव भाति रूपेण लक्ष्मीरेव पत्युभक्तिपरायणा च अरुन्धती एव दानेन कल्पलता एव कीर्त्या ज्योत्स्ना एव किमन्यच्चरित्र एतस्या भणितव्यम्
SR No.010595
Book TitleKarn Kutuhal
Original Sutra AuthorN/A
AuthorBholanath Jain
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages61
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy