SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ दशकएठवधम् विकल्पेति । बलवदित्यव्ययम् । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरेइत्यमर ॥३॥ ॥ इति बाल्यजुगुप्सा ॥ बाल्याक्रीडमतिक्रम्य प्रसरत्कामकेलयः । आरोहन्ति निपाताय यौवन सालशृङ्गवत् ॥८४॥ बाल्येति । बाल्यमेव आक्रीड उद्यानविशेष , तम् । सालशृङ्गवत् प्राकार शिखरवत् ॥४॥ चिन्ताना चलवृत्तीना वनितानामिवावृतीः । विगाहते भ्रमच्चेतो भ्रमरो व्रततीरिव ॥६॥ चिन्तेति । भ्रमत्, चेत -इति पदवयम् । विगाहते आलोडयति ।।५।। नानारसमयी चित्रवृत्तजम्बालपिच्छिला । भीमायौग्नभूर्येन तीर्णा, धीरः स दुर्लभः ॥८६॥ नानारसेति । भगवन्त रामभद्रमपहाय नान्यमुपलभामहे-इति नातिश योक्ति ॥६॥ अहो ! प्रतिपद पातः प्रतिपातमधोगतिः । प्रत्यधोगति भिन्नार्तिरुत्कटे यौवनभ्रमे ॥७॥ अहो इति । नातिच्छन्नेय सारालकारोक्ति ॥८॥ यदा हि परमा कोटिमाटङ्कयति यौग्नम् । तदा स्मरशरक्षुब्ध चित्त क्रामति यौपतम् ।।८८॥ यदेति । यौवत युवतीना समूहम् ।।८।। असत्यं सत्यसकाशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गनासङ्गसम तारुण्य दुरतिक्रमम् ॥८६॥ ॥ इति यौवनगरे ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy