SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ दशकएठवधम् इयमिति । दीना वराकी ॥७२॥ न किचिदपि दृश्येऽस्मिन् दृश्यते सत्यवत्तया। दग्धात्मना शरीरेण जनता पिपलभ्यते ॥७३॥ नेति । सत्यवत्तया परमार्थतया । दग्यात्मना चेतनहतकेनेत्यर्थ ॥७३॥ ऊर्ध्वाधस्तिर्यगारूढप्रपालावलिसवृतः । प्रकाण्डशाखाविटपप्राग्भारविभवोच्छितः ॥७४॥ आमूलचूडपर्याप्तिपत्त्रपुष्पफलोर्जितः । तृष्णाशीविषसूत्कारः कोपवायसाशितः ।।७५॥ द्रोहगृगरुत्वोभोऽहंकारोल्लासलालितः । कस्यात्मीयः परो वापि कायवृक्षोऽयमुद्गतः ॥७६॥ (तिलकम्) ॥ इति कायजुगुप्सा ॥ ऊर्षेति । सर्वदिक्कया प्रवालसतन्या वेष्टित इत्यर्थ । प्रकाण्डेति । तत्तदवयवसमृद्धथा अभ्र कष इत्यर्थ । आमूलेति । आमूलाग्र तत्तद्भोग्यविशेषेण प्राणित इत्यर्थं । तृष्णेति । सूत्कार फूत्कार । वाशित शब्दित । तिरश्चा वाशित रुतम्-इत्यमर । द्रोहेति । गरुक्षोभ पक्षविक्षेप । स्वकीय परकीयो वा । उभयथाप्यनास्थेय इति भाव । तिलक त्रिभि सबद्ध विशेषकमित्यर्थ ॥७४-७६।। ॥ इति कायजुगुप्सा ॥ लब्धापि तरलाकारे कार्यभारतरङ्गिणि । ससारसागरे जन्म, बाल्य क्लेशाय केवलम् ।।७७॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy