SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ द६ दशकण्ठवधम् भार इति । एवमादिस्थले शब्दस्य पुनरुक्तिरेव विच्छित्तिमावहति । अतएव-'नैक पद द्वि प्रयोज्य प्रायेण' (वा० सू० ५।१) इति सूत्रयन् वामन प्रायेण इति प्रायुक्त ॥४२॥ पादपा अपि जीरन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति ॥४३॥ ॥ इति जीवितगर्दा ॥ पादपा इति । पादै मूलै पिबन्ति इति पादपा वृक्षा । 'सुपि स्थ' (पा० सू० ३।२।४) इति क । एषा चेतनत्वे स्मृतिरपि "तमसा बहुरूपेण वेष्टिता कर्महेतुना । अन्त सज्ञा भवन्न्येते सुखदु ख समन्विता ॥ (मनु १।४६) ___ इति । मनसो ह्यजीवनत्व निश्चलीभाव । इय मनोवस्था उन्मनीभावपदेनापि परिभाष्यते ॥४॥ ॥ इति जीवितगर्यो । मिहिका गुणपद्मषु कुलिश शमशाखिषु । सैहिकेयो विमर्शेन्दावहकारो भृशायते ॥४४॥ मिहिकेति । अहमिति करणमहकार । अहमिति विभक्तिप्रतिरूपकमव्ययम् । आत्मा हि अहप्रत्ययप्रत्ययी । तत्र शब्दसृष्टिप्रस्तावे- अहमिति प्रत्याहारन्यायेन अकारादिहकारान्तो वर्णसघात । अर्थसृष्टिप्रस्तावे तु- अभिमानोऽहकार इति अन्त करणवृत्तिविशेष । अभृशो भृशो भवतीति भृशायते । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हल ' (पा सू ३।१।१२) इति क्यङ् ॥४४॥ डह कायमहारण्ये क्षुब्धोऽहकारकेसरी । जृम्भते विकटाटोप तेनेद जगदश्यते ॥४॥ इहेति । जभि-जुभी गाविनामे ! अश्यते प्रम्यते । अश्चाते. कर्मणि लट् ॥४॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy