SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक अथ विद्याविनयसपन्नो रामभद्रः कानिचिद् दिनानि गृहेषु क्रीडया नयन्नेकदा नसकिरणकैसरपरीत पितृपादपद्म समुपसृत्य, तात ! तीर्थानि द्रष्टुप्लुत्कण्ठित मम चेतो भनदाज्ञा प्रतीक्षत इति विनतकधर प्रार्थयाचक्रे । अनुज्ञातः शास्त्रज्ञैविप्रैः स्निग्धैर्वयस्यैश्च सहलक्ष्मणशत्रुघ्नो यथायथ चतुर्दिगन्तश्रितानि तानि तीर्थदेवतायतनपुण्यारण्यानि सभाजयित्वा कोशलानन्दिनी प्रत्ययासीत् ॥१२॥ अथेति । सभाजयित्वा प्रीतिपूर्वक सेवित्वा । समाज प्रीतिसेवने ॥१२॥ तदन्यनुदिन रघुनन्दन प्रासादेऽवस्थितः, शरदि कासार इव कार्यं श्रयन्, पद्मासनगतः, कपोलतलसलीनपाणिपल्लवः, अरुणोदयपिच्छायमिन्दुविम्बमिन वदनमुकुल दधत्, चिन्तापरायणस्तूष्णीको व्यापारशून्योऽजनिष्ट ॥१३॥ तदन्विति । कासार पद्माकर । पद्माकरस्तडागोऽस्त्री कासार सरसी सर इत्यमर । पद्मासन नामासनविशेष । यथा 'वामोरूपरि दक्षिण नियमत सस्थाप्य वाम तथादक्षोरूपरि पश्चिमेन विधिना धृत्या कराभ्या धृतम् | अडगुष्ठ हृदये निधाय चिवुक नासाग्रमालोकये देतद् व्याधिविकारनाशनकर पद्मासन प्रोच्यते ।।' इति । तूष्णीक तूष्णीशील । शीले को मलोपश्च ।।१३।। ____ अहह ! किमेव कुमारोऽजनीति चिन्तयति परिजने, शोचति मातृमण्डले, विषीदति वयस्यवर्गे, दुर्मना दशरथः सहसा दौवारिकेणागत्य, 'देव ! भवन्त द्रष्टु द्वारमधितिष्ठति स भगवान् विश्वामित्र' इति सत्वर व्यज्ञपि ॥१४॥ ___अहहेति । दौवारिक द्वारे नियुक्त । 'तत्र नियुक्त ' (पासू० ४।४।६६) इति ठक् । विश्वेषा मित्र विश्वामित्र । 'मित्रे चर्पो' (पा० सू० ६।३।१३०)
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy