________________
प्रथमो गुच्छक
५१
अस्या सा प्रमदमयी । तत्प्रकृतवचने मयटू, डीप् । तस्यै कैकेय्यै तदवशिष्टादर्धम् | पुन भूय । अनर्घ्यं अमूल्य चरित्र पातिव्रत्य यस्या तस्यै, सुमित्रायै तदवशिष्टार्धमपि प्रायच्छत् प्रादात् ॥६२॥
ता नरेन्द्रदयिता निराधयो भाविभावुक निषण्णमानसाः ।
पुत्रहेतुरिति बृहितादर
प्राश्य पायसमतीव रेजिरे ||६३ ||
ता इति । ता कौशल्याप्रभृतय । भाविनि भविष्यति, भावुके मङ्गले, निषण्णम् आरूढम् मानस मन, यासा ता । नरेन्द्रस्य राज्ञो दशरथस्य दयिता प्रिया । पुत्रहेतु पुत्रकारणमिति । बृहित उपोद्बलित, आदर यस्मिस्तादृशम् । पायस पूर्वलक्षण पयोविकारविशेषम् । प्राश्य भुक्त्वा । निर्गता निर्मूलिता आधय मानसव्यथा यासा तथाभूता सत्य । अतीव अत्यर्थम् । रेजिरे शुशुभिरे ॥ ६३॥
"
1
भेजिरेऽथ तनुतः प्रभावतो
गौरव किमपि ताः समन्ततः ।
प्रेयसा त्रिदशराजबन्धुना
यत्र दोहदविधाः सुपूरिताः ||६४ ||
भेजिर इति । अथ ता समन्तत समन्तात् । तनुत शरीरेभ्य । प्रभावत प्रभावेभ्य । किमपि अनिर्वचनीयम् । गौरव गुरुभावम् । भेजिरे आसेदु । यत्र यस्मिन् काले । त्रिदशाना राजा महेन्द्र, बन्धु सखा यस्य तथोक्तेन । प्रेयसा तासा प्रियतमेन । दोहदाना विधा प्रकारा । सुपूरिता प्रवाहिता । न हीन्द्रसरये त्रिलोक्या किमपि दुर्लभमिति भाव । इमे रथोद्धतावृत्ते ॥ ६४ ॥
चैत्रशुक्ले नवम्या तिथावादितेयके
कर्क लग्ने तुषाराशुनागीश्वराधिष्ठिते,
तुङ्गयातेषु खेटेषु पञ्चस्वपास्ताखिलो
त्पातस तान सबन्धगन्धा रेऽनेहसि ||