SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमो गुच्छक एकोऽपि तात्त्विकदृशा भुवनेश ! भूयो भूयोभिरागमवचोभिरनेककोटिम् । प्रासादयन् नवनवाङ्क रमेयभड्ग्या ____ वाग्विभ्रमे भ्रमयसे प्रतिभाधिरूढान् ॥५५॥ एक इति । हे भुवनेश । हे जगन्नाथ | । त्व तात्त्विकदृशा परमार्थदृष्टया । एक केवलोऽपि । भूय पुन । भूयोभि बहुविधै । आगमवचोभि शास्त्रवाक्यै । अनेककोटिम् नानाप्रथाम् । आसादयन् प्राप्नु वन् । प्रतिभाम् अधिरूढान् वैतण्डिकान् । वाचा वाणीना, विभ्रम विकल्पे । नवनवा नवप्रकारा , अङ्क रा उन्मेषा येषु, तथाभूता ये मेया प्रमेया , तेषा भगया कोटिपरिष्कृत्या । भ्रमयसे मोहयसे ॥५॥ पु जातधर्मनिधुरोऽपि विशिष्य ताप न्माया वशामतिरसादिन गूहमानः । ब्रह्माण्डसततिममूमसृजस्तदेत को वेद कोशपिहित तव नाथ ! तत्त्वम् ॥५६॥ पु जातेति । हे नाथ । हे स्वामिन् । । त्वम् । पु सि जाता ये वर्मा कर्तृ त्वभोक्तृत्वादय , तै विधुरो हीनोऽपि । निर्गुणत्वादिति भाव । तावद् वाक्यालकारे। अतिरसादिव बलवद्भोगगाादिव । वशा स्वाधीनाम् । माया प्रकृतिम् । विशिष्य गृहमान आश्लिष्यन् । अमूम् एताम् । ब्रह्माण्डम् एव सतति , ताम् । असृज उत्पादितवानसि । पु धर्मेण विकल अर्थात् षण्ढोऽपि वशा वन्ध्या मायाम् आश्लिष्य यद् ब्रह्माण्डमकार्षी इति तात्पर्यम् । तदेतत् कोशपिहित कोशाच्छादितम् । तैत्तिरीयप्रतिपादिता अन्नमयादि पञ्च कोशा वेदान्तप्रसिद्धा एव । तव भवत । तत्त्वम् रहस्यम् । को वेद वेत्ति । न कोऽपीत्यर्थ ॥५६।। हृत्कन्दराश्रयिणि विभ्रति धर्ममेघ भाव भवत्यमृतार्षिणि विश्वशिल्पिन् ! । व्याजृम्भमाणचितिशुक्तिनिरर्गलश्री रभ्येति मौक्तिककलामणुबिन्दुरेषः ॥७॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy