SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुच्छक ११७ नीरागा इति । वस्तुतो जन्मजन्मान्तरार्जिततपस्तीर्थसग्रहाणामेव पारमाथिक फल तादृक् चित्तवृत्तिसमुदय इति ॥११३॥ त एते नरकानीना सशुष्कन्धनता गताः। यदृष्टा हेलया सन्तः क्लेशसतापतोयदा ॥११४॥ त एत इति । 'हरत्यघ सप्रति हेतुरेष्यत -' इत्यादिमाघोक्तथा व्याख्यातप्रायमेतत् ॥११४॥ सतोष परमो लाभः सत्सङ्गः परमा गति । विचार परम ज्ञान शमो हि परमं सुखम् ॥११॥ सतोष इति । एकैकस्य मोक्षद्वारपालस्य निष्कृष्टार्थदर्शनम् ॥११५।। एकैकोऽपि किलतेषा परेषा प्रसवास्पदम् । तस्मात् ससिद्धये धीमान् यत्नेनैक समाश्रयेत् ॥११६॥ एकैकैति । इदानीमुक्तेषु चतुर्षु एकैकस्यायनुष्ठान परानुष्ठानफलकमिति सक्षेपेण विनेयान् प्रति उपदिशति ॥११६॥ विचारशमसतोषसाधुसङ्गमशालिनि । नरे श्रियो निराजन्ते कल्पवृक्षाश्रये यथा ॥११७॥ ॥ इति चतुर्थो द्वारपालः सत्सङ्गः ॥ विचारेति । एवविशेषणविशिष्टे पु सि कल्पद्रमे श्रिय इव यथाकल्पनमुद्भवन्ति ता सर्वा सपद इति यौगिकार्थेनापि स्फुटम् ॥११७|| ।' इति चतुर्थो द्वारपाल सत्सङ्ग ॥ इदानी वक्ष्यमाणस्यार्थस्य सुखावबोधाय दृष्टान्तमुत्थापयति आर्ष वा पौरुष वापि ज्ञानमज्ञाननाशनम् । सौरमाग्नेयमथवा तेजस्तिमिरभञ्जनम् ॥११॥ आर्ष वेति । ऋषिर्वेदस्तत आगतमार्षम् । 'सबुद्धौ शाकल्यस्येतावनार्षे' (पा० सू० १।१।१६ ) इत्यादौ ऋषिशब्दस्य वेदपरता प्रसिद्धव । तथाचार्ष ज्ञान
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy