SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ पा० १० पा० ११ चंदमग्गा] सुत्तागमे पुस्से एगं अहोरत्तं णेइ, तंसि च णं मासंसि चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियटइ, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं चत्तारि पयाइं पोरिसी भवइ, ता हेमंताणं तइयं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-पुस्से अस्सेसा महा, पुस्से चोद्दस अहोरत्ते णेइ, अस्सेसा पंचदस अहोरत्ते णेइ, महा एगं अहोरत्तं णेइ, तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे प्तण्णि पयाइं अटुंगुलाई पोरिसी भवइ, ता हेमंताणं चउत्थं मासं कइ णक्खत्ता णति ? ता तिण्णि णक्खत्ता ऐति, तं०-महा पुव्वाफग्गुणी उत्तराफरगुणी, महा चोद्दस अहोरत्ते णेइ, पुव्वाफरगुणी पण्णरस अहोरत्ते णेइ, उत्तराफग्गुणी एगं अहोरत्तं णेइ, तंसि च णं मासंसि सोलसअंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाइं चत्तारि य अंगुलाई पोरिसी भवइ । ता गिम्हाणं पढमं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चोदस अहोरत्ते णेइ, हत्थो पण्णरस अहोरत्ते णेइ, चित्ता एग अहोरत्तं णेइ, तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिण्णि पयाई पोरिसी भवइ, ता गिम्हाणं बिइयं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-चित्ता साई विसाहा, चित्ता चोइस अहोरत्ते णेइ, साई पण्णरस अहोरत्ते णेइ, विसाहा एगं अहोरत्तं णेइ, तंसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे दो पयाई अट्ठ य अंगुलाई पोरिसी भवइ, ता गिम्हाणं तइयं मासं कइ णक्खत्ता ऐति ? ता तिणक्खत्ता ऐति, तं०-विसाहा अणुराहा जेट्ठामूलो, विसाहा चोइस अहोरत्ते णेइ, अणुराहा पण्णरस०, जेट्ठामूलो एगं अहोरत्तं णेइ, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे दो पयाणि य चत्तारि अंगुलाणि पोरिसी भवइ, ता गिम्हाणं चउत्थं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-मूलो पुव्वासाढा उत्तरासाढा, मूलो चोइस अहोरत्ते णेइ, पुव्वासाढा पण्णरस अहोरत्ते णेइ, उत्तरासाढा एगं अहोरत्तं णेइ, तंसि च णं मासंसि वट्टाए समचउरंससंठियाए णग्गोहपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं दो पयाइं पोरिसी भवइ ॥४१॥ दसमस्स पाहुडस्स दसमं पाहुडपाहुडं समत्तं ॥ १०-१०॥ ___ता कहं ते चंदमग्गा आहितेति वएजा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति, अत्थि णक्खत्ता जे णं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy