SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [चंदपण्णत्ती रोहिणी पंचतारे, मिगसिरे तितारे, अद्दा एगतारे, पुणव्वसू पंचतारे, पुस्से तितारे, अस्सेसा छत्तारे, महा सत्ततारे, पुव्वाफग्गुणी दुतारे, एवं उत्तरावि, हत्थे पंचतारे, चित्ता एगतारे, साई एगतारे, विसाहा पंचतारे, अणुराहा चउतारे, जेट्ठा तितारे, मूले एगतारे, पुव्वासाढा चउतारे, उत्तरासाढा चउत्तारे ॥ ४० ॥ दसमस्स पाहुडस्स णवम पाहुडपाहुडं समत्तं ॥१०-९॥ ता कहं ते णेया आहितेति वएजा ? ता वासाणं पढमं मासं कइ णक्खत्ता णेति ? ता चत्तारि णक्खत्ता ऐति, तंजहा-उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चोद्दस अहोरत्ते णेइ, अभिई सत्त अहोरत्ते णेइ, सवणे अट्ठ अहोरत्ते णेइ, धणिट्ठा एगं अहोरत्तं णेइ, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे दो पायाइं चत्तारि य अंगुलाई पोरिसी भवइ, ता वासाणं दोच्चं मासं कइ णक्खत्ता ऐति ? ता चत्तारि णक्खत्ता 0ति, तंजहा-धणिट्ठा सयभिसया पुवापोठुवया उत्तरापोठुवया, धणिट्ठा चोदस अहोरत्ते णेइ, सयभिसया सत्त अहोरत्ते णेइ, पुव्वापोट्टवया अट्ठ अहोरत्ते णेइ, उत्तरापोळुवया एगं अहोरत्तं णेइ, तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियइ, तस्स णं मासस्स चरिमे दिवसे दो पयाइं अट्ठ य अंगुलाई पोरिसी भवइ, ता वासाणं तइयं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-उत्तरापोट्ठवया रेवई अस्सिणी, उत्तरापोट्टवया चोदस अहोरत्ते णेइ, रेवई पण्णरस अहोरत्ते णेइ, अस्सिणी एग अहोरत्तं णेइ, तंसि च णं मासंसि दुवालसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमदिवसे लेहट्ठाई तिण्णि पयाई पोरिसी भवइ, ता वासाणं चउत्थं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहोरत्ते णेइ, भरणी पण्णरस अहोरत्ते णेइ, कत्तिया एग अहोरत्तं णेइ, तंसि च णं मासंसि सोलसंगुलाए पोरिसिच्छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाइं चत्तारि य अंगुलाई पोरिसी भवइ । ता हेमंताणं पढमं मासं कइ णक्खत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं०-कत्तिया रोहिणी संठाणा, कत्तिया चोदस अहोरत्ते णेइ, रोहिणी पण्णरस अहोरत्ते णेइ, संठाणा एगं अहोरत्तं णेइ, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाइं अट्ठ य अंगुलाई पोरिसी भवइ, ता हेमंताणं दोच्चं मासं कइ णक्खत्ता ऐति ? ता चत्तारि णक्खत्ता ऐति, तं०-संठाणा अद्दा पुणव्वसू पुस्सो, संठाणा चोइस अहोरत्ते णेइ, अद्दा सत्त अहोरत्ते णेइ, पुणव्वसू अट्ठ अहोरत्ते णेइ,
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy