SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ व० ७ चंदपहुत्तणं] सुत्तागमे यपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टियसुसंठियकडीणं ओलंबपलबलक्खणपमाणजुत्तरमणिजवालपुच्छाणं तणुसुहुमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहुमलक्खणपसत्थविच्छिण्णकेसरवालिहराणं ललंतथासगललाडवरभूसणाणं मुहमण्डगओचूलगचामरथासगपरिमण्डियकडीणं तवणिज्जखुराणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तगसुजोइयाणं कामगमाणं जाव मणोरमाणं अमियगईणं अमियबलवीरियपुरिसक्कारपरकमाणं महया हयहेसियकिलकिलाइयरवेणं मणहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हयस्वधारीणं देवाणं उत्तरिल्लं बाहं परिवहति । गाहा–सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु । अढेव सहस्साइं एकेकंमी गहविमाणे ॥ १॥ चत्तारि सहस्साइं णक्खत्तमि य हवंति इकिक्के । दो चेव सहस्साई ताराख्वेक्कमेकंमि ॥ २ ॥ एवं सूरविमाणाणं जाव तारारूवविमाणाणं, णवरं एस देवसंघाएत्ति ॥ १६७ ॥ एएसि णं भन्ते ! चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे सव्वसिग्घगई कयरे सव्वसिग्घतराए चेव ? गोयमा ! चन्देहिंतो सूरा सिग्घगई, सूरेहिंतो गहा सिग्घगई, गहेहिंतो णक्खत्ता सिग्घगई, णक्खत्तेहिंतो ताराख्वा सिग्घगई, सव्वप्पगई चंदा, सव्वसिग्धगई तारारूवा इति ॥१६८॥ एएसिणं भन्ते! चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे सव्वमहिड्डिया कयरे सव्वप्पड्डिया ? गो० ! तारारूवेहिंतो णक्खत्ता महिड्डिया, णक्खत्तेहिंतो गहा महिड्डिया, गहेहितो सूरिया महिड्डिया, सूरेहिंतो चन्दा महिड्डिया, सव्वप्पिड्डिया तारारूवा, सव्वमहिड्डिया चन्दा ॥१६९ ॥जम्बुद्दीवे णं भन्ते ! दीवे तारारुवस्स य तारारुवस्स य केवइए अबाहाए अंतरे पण्णत्ते ? गोयमा ! दुविहे प०, तं०-वाघाइए य निव्वाघाइए य, निव्वाघाइए जहण्णेणं पंचधणुसयाई उक्कोसेणं दो गाउयाई, वाघाइए जहण्णेणं दोण्णि छावढे जोयणसए उक्कोसेणं बारस जोयणसहस्साइं दोण्णि य बायाले जोयणसए तारारुवस्स य २ अबाहाए अंतरे पण्णत्ते ॥ १७० ॥ चन्दस्स णं भंते ! जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ ? गोयमा ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं०-चन्दप्पभा दोसिणाभा अच्चिमाली पभंकरा, तओ णं एगमेगाए देवीए चत्तारि २ देवीसहस्साइं परिवारो पण्णत्तो, पभू णं ताओ एगमेगा देवी अन्नं देवीसहस्सं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए । पहू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुहिएणं सद्धिं महया यणगीयवाइय जाव दिव्वाई भोगभोगाइं भुंजमाणे विहरित्तए ? गोयमा ! णो इणढे समढे, पभू णं चंदे सभाए सुहम्माए चउहिं सामाणियसाहस्सीहिं एवं जाव दिव्वाइं भोग
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy