SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ६६६ सुत्तागमे [जंबुद्दीवपण्णत्ती णेति, तं०-चित्ता साई विसाहा, चित्ता चउद्दस राइंदियाइं णेइ, साई पण्णरस राइंदियाइं णेइ, विसाहा एगं राइंदियं णेइ, तया णं अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि दो पयाई अटुंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! तच्चं मासं कइ णक्खत्ता ऐति ? गोयमा ! चत्तारि णक्खत्ता ऐति, तंजहा--विसाहाऽणुराहा जेट्ठा मूलो, विसाहा चउद्दस राइंदियाइं णेइ, अणुराहा अट्ट राइंदियाइं गेइ, जेट्ठा सत्त राइंदियाइं णेइ, मूलो एक राइंदियं०, तया णं चउरंगुलपोरिसीए छायाए सूरिए अणुपरियटइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि दो पयाइं चत्तारि य अंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! चउत्थं मासं कइ णक्खत्ता ऐति ? गोयमा ! तिण्णि णक्खत्ता ऐति, तं०-मूलो पुव्वासाढा उत्तरासाढा, मूलो चउद्दस राइंदियाइं गेइ, पुव्वासाढा पण्णरस राइंदियाइं णेइ, उत्तरासाढा एगं राइंदियं णेइ, तया णं वट्टाए समचउरंससंठाणसंठियाए णग्गोहपरिमण्डलाए सकायमणुरंगियाए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवइ । एएसि णं पुव्ववणियाणं पयाणं इमा संगहणी, तं०-जोगो देवयतारग्गगोत्तसंठाण चन्दरविजोगो। कुलपुण्णिमअमवस्सा णेया छाया य बोद्धव्वा ॥१॥१६२॥ गाहा--हिहिँ ससिपरिवारो मन्दरऽबाहा तहेव लोगते । धरणितलाओं अबाहा अंतो बाहिं च उड्डमुहे ॥ १ ॥ संठाणं च पमाणं वहंति सीहगई इड्डिमन्ता य । तारंतरऽग्गमहिसी तुडिय पहु ठिई य अप्पबहू ॥ २॥ अत्थि णं भन्ते ! चंदिमसूरियाणं हिडिंपि तारारूवा अणुंपि तुल्लावि समेवि तारारूवा अणुंपि तुल्लावि उपिपि तारारूवा अणुंपि तुल्लावि ? हंता गोयमा ! तं चेव उच्चारेयव्वं, से केण?णं भन्ते ! एवं बुच्चइ-अत्थि णं. जहा जहा णं तेसिं देवाणं तवणियमबंभचेराई ऊसियाई भवन्ति तहा तहा णं तेसि णं देवाणं एवं पण्णायए, तंजहा-अणुत्ते वा तुल्लत्ते वा, जहा जहा णं तेसिं देवाणं तवणियमबंभचेराइं णो ऊसियाइं भवंति तहा तहा गं तेसिं देवाणं एवं णो पण्णायए, तं०-अणुत्ते वा तुल्लत्ते वा ॥ १६३ ॥ एगमेगस्स णं भन्ते ! चन्दस्स केवइया महग्गहा परिवारो केवइया णक्खत्ता परिवारो केवइयाओ तारागणकोडाकोडीओ पण्णत्ताओ ? गोयमा ! अट्ठासीइमहग्गहा परिवारो अट्ठावीसं णक्खत्ता परिवारो छावठ्ठिसहस्साइं णव सया पण्णत्तरा तारागणकोडाकोडीओ पण्णत्ताओ ॥ १६४ ॥ मन्दरस्स णं भन्ते ! पव्वयस्स केवइयाए अबाहाए जोइसं चारं चरइ ? गोयमा ! इक्कारसहिं इक्कवीसेहिं जोयणसएहिं अबाहाए जोइसं चार चरइ, लोगंताओ णं भन्ते ! केवइयाए अबाहाए जोइसे
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy