SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ व० ७ गिम्हदोच्चमास० "०] सुत्तागमे ६६५ पोरिसी भवइ । वासाणं भन्ते ! तइयं मासं कइ णक्खत्ता णेंति ? गोयमा ! तिण्णि णक्खत्ता ऐति, तं०-उत्तरभद्दवया रेवई अस्सिणी, उत्तरभद्दवया चउद्दस राइदिए णेइ, रेवई पण्णरस० अस्सिणी एगं०, तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरियटइ, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिण्णि पयाई पोरिसी भवइ । वासाणं भन्ते ! चउत्थं मासं कइ णक्खत्ता ऐति ? गोयमा ! तिण्णि०, तं०अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस० भरणी पण्णरस० कत्तिया एगं०, तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरियइ, तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाइं चत्तारि अंगुलाई पोरिसी भवइ । हेमन्ताणं भन्ते ! पढमं मासं कइ णक्खत्ता ऐति ? गोयमा ! तिण्णि०, तं०-कत्तिया रोहिणी मिगसिरं, कत्तिया चउद्दस० रोहिणी पण्णरस० मिगसिरं एग अहोरत्तं णेइ, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाइं अट्ठ य अंगुलाई पोरिसी भवइ, हेमंताणं भन्ते ! दोचं मासं कइ णक्खत्ता ऐति ? गोयमा ! चत्तारि णक्खत्ता ऐति, तंजहा-मिगसिरं अद्दा पुणव्वसू पुस्सो, मिगसिरं चउद्दस राइंदियाइं णेइ, अद्दा अट्ठ० णेइ, पुणव्वसू सत्त राइंदियाइं०, पुस्सो एगं राइंदियं णेइ, तया णं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई चत्तारि पयाई पोरिसी भवइ, हेमन्ताणं भंते ! तच्च मासं कइ णक्खत्ता ऐति ? गोथमा ! तिण्णि०,तं०-पुस्सो असिलेसा महा, पुस्सो चोद्दस राइंदियाइं गेइ, असिलेसा पण्णरस० महा एकं०, तया णं वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाइं अटुंगुलाई पोरिसी भवइ । हेमंताणं भन्ते ! चउत्थं मासं कइ णक्खत्ता ऐति ? गोयमा ! तिण्णि ण०, तं०-महा पुव्वाफग्गुणी उत्तराफग्गुणी, महा चउद्दस राइंदियाई णेइ, पुव्वाफग्गुणी पण्णरस राइंदियाइं णेइ, उत्तराफग्गुणी एगं राइंदियं णेइ, तया णं सोलसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाइं चत्तारि अंगुलाई पोरिसी भवइ । गिम्हाणं भन्ते ! पढमं मासं कइ णक्खत्ता ऐति ? गोयमा ! तिण्णि णक्खत्ता णति, तं०-उत्तराफरगुणी हत्थो चित्ता, उत्तराफरगुणी चउद्दस राइंदियाइं णेइ, हत्थो पण्णरस राइंदियाइं णेइ, चित्ता एगं राइंदियं णेइ, तया णं दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई तिण्णि पयाई पोरिसी भवइ, गिम्हाणं भन्ते ! दोच्चं मासं कइ णक्खत्ता णेंति ? गोयमा ! तिण्णि णक्खत्ता
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy