SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ लब्भइ । पण्णरसमे समवायस्स उवंगभूए पण्णवणासुत्ते जीवसिद्धभेयवित्थरो ठाणअप्पबहुत्तठिइविसेसवकंतिउस्साससण्णाजोणिचरमाचरमभासासरीरपरिणामकसायइंदियपओगलेसाकायटिइसम्मत्तअंतकिरियाओगाहणाकिरियाकम्मपयडीबंधवेयबंधवेयवेयाहारोवओगदंसणयापरिणामजोगणाणपरिणामपवियारणावेयणासमुग्घायवण्णओ लब्भइ । सोलसमे विवाहपण्णत्तीए उवंगभूए जंबुद्दीवपण्णत्तिसुत्ते जंबुद्दीववण्णणं रिसहदेवचरितं भरहचकवट्टिकहाणयं जिणजम्माभिसेयाइयं समुववण्णियं । सत्तारसमट्ठारसमेसु णायाधम्मकहाउवंगभूएसु चंदपण्णत्तिसूरपण्णत्तिसुत्तेसु चंदमंडलपमाणं सूरगहणक्खत्ततारगाइमंडलाणं जुत्तिजुत्तं वण्णणं । तिहिणक्खत्तअहोरत्तकालमाणमाइयं च फुडं कहियं । एगूणवीसइमे उवासगदसाउवंगभूए णिरयावलियासुत्ते सेणियरायदसपुत्ताणं कहाणयं, तहेव कोणियचरित्तं चेडएण संगामो समरंगणे मयाणं तेसिं तत्तग्गइलाहो उववण्णिओ । वीसइमे अंतगडदसाउवंगभूए कप्पडिसियासुत्ते पउमकुमाराइदसकुमाराणं परिचत्तरायविभवाणं णायपुत्तमहावीरसामिणो पासे पव्वयणं देवलोगसंपत्ती य वणिया । इक्कवीसइमे अणुत्तरोववाइयदसाउवंगभूए पुफियासुत्ते चंदसूरसुक्कदेवाईणं पुव्वकयकम्माइवियारो वण्णिओ। बावीसइमे पण्हावागरणुवंगभूए पुप्फचूलियासुत्ते सिरिदेवीपभिइदसण्हं देवीणं पुव्वभवो साहिओ । तेवीसइमे विवागसुयस्सुवंगे वण्हिदसासुत्ते बलभद्दस्स णिसहाइबारससुयाणं पुन्वभवकहाणयं सवित्थरं संजमवसेण देवगइसंपत्ती य साहिया। तयाणंतरं संजमाइसु दोसपरिहारोवायपडिवायगाणं चउण्हं छेयसुत्ताणं उवण्णासो कीरइ । तेसु पढमे अणुक्कमेण य चउवीसइमे ववहारे पायच्छित्तविहीववहाराइयं वित्थरेण साहियं वट्टए। पणवीसइमे बिहकप्पसुत्ते साहुसाहुणीणं कप्पाकप्पो सुट्टस्वेण उवदंसिओ। छब्बीसइमे णिसीहसुत्ते पायच्छित्ताणि तहाणविहाणाणि य फुडं वणियाणि । सत्तावीसइमे दसासुयक्खंधे असमाहिठाणसबलदोसतेत्तीसासायणाऽऽयरियट्ठसंपयाचित्तसमाहिठाणइक्कारसुवासगपडिमाबारसभिक्खुपडिमापजोसणाकम्पमहामोहणीयठाणणवणियाणवण्णणं । एएसिं चउण्हं छेयसुत्ताणमणंतरं अईवउवजुत्ताणि चत्तारि मूलसुत्ताणि पारब्भिजंति । जेसु कमेण अट्ठावीसइमे दसवेयालियसुत्ते धम्ममाहप्पं सामण्णपुव्वयं अणाचिण्णछकायभेयपिंडेसणामहायारवयणविसुद्धिआयारपणिहिविणयभिक्खुसंजमथिरकारगट्ठारसठाणविवित्तचरियासरुवं णिरूवियं । एगूणतीसइमे उत्तरज्झयणे विणयपरिसहदुल्लहचउरंगपमायापमायअकाममरणखुडागणियंठिजएलइजदुमपत्तभिक्खुबंभचेरगुत्तिपावसमणअट्ठपवयणमायासामायारीमोक्खमग्गसम्मत्तपरकमतवोम
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy