SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ णिदंसणं इह अणाइअणंतदुक्खापउरसंसारम्मि जम्मजराइदुस्पसंतनाणं जगाणं ण धम्म विणा चिरंतणसोक्खं ति । णाणाभावे ण धम्मसंभवो नि परमोरयारीहि गणहरहि दुवालसंगं गणिपिडगं गुंफियं । तमणुसरितु पिपिहायरिएहि उबंगाइयाई भगाई विरइयाई । एसो सव्वो अक्खयको ससमाणो 'मुत्तागमे ति त्रुचः । इमो गयी अद्धमागहीए जहा-"भगवं च णं अद्धमागहाए भागाए. धम्ममाइसाइ । माथि य णं अद्धमागहा भासा तेसिं सव्वेर्सि आरियमगारियाणं अपणी सभागाए परिणामेण परिणमइ”। सयलाओ इमं वाया विसंति एतो य गति वायाभो । एंति समुई चिय णेति सायरामओ पिय जलाई ॥ ति वयणाणुसारं सम्वभासामूलतणेण सुलहा ग्नु पाइयभाया । तामु विविहाम्य सउरसेणीमागहीमरहहिबाइपागयभासाम् अदमागहा भामा यिनिम्मा अपणों उक्करिसाहिकेण । अओ चेव "दया णे भंते ! कयराए भायाए भामंति? कयरा भासा भासिजमाणी विसिस्सइ? गोयमा ! देवा णं अदमागहाए भागाए भासंति, सा वि य णं अद्धमागहा भासा भासिज्जमाणी विसिरसइ" ति युक्तं । अद्धमागहीसहस्स युष्पत्ति कुम्वाणा केइ जणा 'अर्द्ध मागण्याः' ति युपतिमलेण इमीए भासाए मागहीभासाजणियत्तं पडिपार्षति । पर 'अद्धमगधस्याय' ति बाभूयचुप्पत्तिमणुसरिय मगहविसएकदेसस्स चेवेयं मूलभूया भासनि णिनिय । अओ अदमागहीमओऽयं गंथो णिच्छएण सयलजणाणं सम्मणाणसम्मदंगणगम्मचारितसंपत्तिपुव्वयं सुगइसाहगमस्थि ति ण संसयलेसो वि। एयस्स मुत्तागमस्स इकारसंगसुत्तसंजुओ पठमो अंसो पगासिओ वए । नस्य चेव अवरोऽवसिट्ठो एगवीसइमुक्तसंजुत्तो बीभो अंसो इयाणि पगामिन । दिदिवायाभिहाणं बारसममंग ताव वोच्छिण्णं । एएसिं बारमण्डमंगाणमुवंगभूयाणि बारससुत्ता णि कहियाणि । तेसु य आयारंगसुस्तस्स उवंगभूए पढमे कमेण य बारसमे भोययाइयनुते णयरिउजाणाइवण्णणं वीरसमोसरणं तवोभेया कोणियणिग्गमणं धम्मकला सिद्धगहवण्णणाइयमत्थि । तेरसमे सूयगडंगसुत्तस्स उवंगभूए रायपसेणइज्जे मूरामदेवपएसीरायकहाणयं वण्णियमुवलब्भइ वित्थरेण । चउइसमे ठाणंगस्स उवंगत जीवाजीवाभिगमसुत्ते जीवाजीवभेयछप्पण्णंतरदीवविजयदेवजंबुद्दीवाईणं वण्णणं समुव
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy