SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ पढम परिसिहँ [कप्पसुत्तं मसरं नामसरं सररुहाभिरामं १० ॥ ४२ ॥ तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउ(गु)गमणपवड्डमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगतभंगखोखुब्भमाणसोभंतनिम्मलक्कडउम्मीसहसंबंधधावमा(णाव)णोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं महानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणुचलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं सा रयणिकरसोमवयणा ११ ॥ ४३ ॥ तओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोहं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतनहप्पईवं कणगपयरलंवमाणमुत्तासमुज्जलं जलंतदिब्बदामं ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं गंधव्वोपवजमाणसंपुण्णघोसं निचं सजलघणविउलजलहरगजियसद्दाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूव(सार)वासंग(य)उत्तममघमघंतगंधुद्धयाभिरामं निचालोयं सेयं सेयप्पमं सुरवराभिरामं पिच्छइ सा साओवभोगं वरविमाणपुंडरीयं १२ ॥ ४४ ॥ तओ पुणो पुलगवेरिंदनीलसासगककेयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगन्भअंजणचंदप्पहवररयणेहिं महियलपइट्ठियं गगणमंडलंतं पभासयंतं तुंगं मेरुगिरिसंनि(गा)कासं पिच्छइ सा रयणनिकररासिं १३ ॥ ४५ ॥ सिहिं च-सा विउलुज्जलपिंगलमहुघयपरिसिच्चमाणनिद्भूमधगधगाइयजलंतजालुजलाभिरामं तरतमजोगजुत्तेहिं जालपयरेहिं अण्णुण्णमिव अणुप्पइण्णं पिच्छइ जालुजलण(ग)गं अंबरं व कत्थइ पयंतं अइवेगचंचलं सिहिं १४ ॥ ४६ ॥ इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुमिणे दट्टण सयणमज्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइयंगी। एए चउदससुमिणे, सव्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिसि महायसो अरहा ॥१॥४७॥ तए णं सा तिसला खत्तियाणी इमे एयारूवे उराले चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठ जाव हियया धाराहयकयंबपुप्फगंपिव समुस्ससियरोमकूवा सुमिणुग्गहं करेइ २ ता सयणिज्जाओ अब्भुढेइ २ त्ता पायपीढाओ पच्चोरुहइ २ त्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिजे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ २ ता सिद्धत्थं खत्तियं ताहिं इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणोरमाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मिउमहुरमंजुलाहिं गिराहिं संलवमाणी २ पडिबोहेइ ॥ ४८ ॥ तए णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुण्णाया
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy