SearchBrowseAboutContactDonate
Page Preview
Page 1256
Loading...
Download File
Download File
Page Text
________________ दसमो पउमसरसुविणो] पढम परिसिढे कुसुममंदारदामरमणिज्जभूयं चंपगासोगपुन्नागनागपियंगुसिरीसमुग्गरगमल्लियाजाइजूहिअंकोल्लकोजकोरिंटपत्तदमणयनवमालियवउलतिलयवासंतियपउमुप्पलपाडलकुंदाइमुत्तसंहकारसुरभिगंधि अणुवममणोहरेणं गंधेणं दसदिसाओवि वासयंतं सव्वोउयसुरभिकुसुममधवलविलसंतकंतबहुवण्णभत्तिचित्तं छप्पयमहुयरिभमरगणगुमगुमायंतनिलितगुंजंतदेसभागं दामं पिच्छइ नहंगणतलाओ ओवयंतं ५ ॥ ३७ ॥ ससिं च गोखीरफेणदगरयरययकलसपंडुरं सुभं हिययनयणकंतं पडिपुण्णं तिमिरनिकरघणगुहिरवितिमिरकर पमाणपक्खंतरायलेहं कुमुयवणविवोहगं निसासोहगं सुपरिमट्टदप्पणतलोवमं हंसपडवण्णं जोइसमुहमंडगं तमरिपुं मयणसरापूरगं समुद्ददगपूरगं दुम्मणं जणं दइयवजियं पायएहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडलविसालसोमचंकम्ममाणतिल(गं)यं रोहिणिमणहिययवल्लहं देवी पुण्णचंदं समुल्लसंतं ६ ॥ ३८ ॥ तओ पुणो तमपडलपरिप्फुडं चेव तेयसा पज्जलंतरूवं रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुनायगं रत्तिविणासं उदयत्थमणेसु मुहुत्तसुहदसणं दुन्निरिक्खरूवं रत्तिसुद्धंतदुप्पयारप्पमद्दणं सीयवेगमहणं पिच्छइ मेरुगिरिसययपरियट्टयं विसालं सूर रस्सीसहस्सपयलियदित्तसोहं ७ ॥ ३९ ॥ तओ पुणो जच्चकणगलट्ठिपइट्ठियं समूहनीलरत्तपीयसुकिल्लसुकुमालुल्लसियमोरपिच्छकयमुद्धयं धयं अहियसस्सिरीयं फालियसंखंककुंददगरयरययकलसपंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चैव ववसिएणं पिच्छइ सिवमउयमारुयलयाहयकंपमाणं अइप्पमाणं जणपिच्छणिज्जवं ८॥४०॥ तओ पुणो जच्चकंचणुजलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमल कलावपरिरायमाणं पडिपुण्ण[य]सव्वमंगलभेयसमागमं पवररयणप(रि)रायंतकमलट्ठियं नयणभूसणकरं पभासमाणं सव्वओ चेव दीवयंतं सोमलच्छीनिभेलणं सव्वपावपरिवज्जियं सुभं भासुरं सिरिवरं सव्वोउयमुरभिकुसुमआसत्तमल्छदामं पिच्छइ सा रययपुण्णकलसं ९॥ ४१ ॥ तओ पुणो (पुणरवि) रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरपहकरपरिहत्थगमच्छपरिभुजमाण जलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीयउरुसम्पमाणसिरिसमुदएणं रमणिज्जरूबसोहं पमुइयंतभमरगणमत्तमहुयरिगणुकरोलि(लि)जमाणकमलं कायंबगवलाहयचक्ककलहंससारसगव्वियसउणगणमिणसेविजमाणसलिलं पउमिणिपत्तोवलग्गजलविंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउ १ मंदारपारिजातियचंपगविउलमचकुंदपाडलजायजूहियसुगंधगंधपुष्फमाला० । २ परसमयावेक्खाए।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy