SearchBrowseAboutContactDonate
Page Preview
Page 1180
Loading...
Download File
Download File
Page Text
________________ सं० पुव्वाणुपुव्वी] सुत्तागमे य? ४९ अतीतद्धा ५० अणागयद्धा ५१ सव्वद्धा ५२ । सेत्तं पुव्वाणुपुवी। से किं तं पच्छाणुपुव्वी ? पच्छाणुपुची-सव्वद्धा ५२ अणागयद्धा ५१ जाव समए १। सेत्तं पच्छाणुपुव्वी । से किं तं अणाणुपुवी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो। सेत्तं अणाणुपुव्वी। अहवा उवणिहिया कालाणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुब्बी ३ । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी-एगसमयटिइए, दुसमयटिइए, तिसमयटिइए जाव दससमयट्ठिइए, संखिज्जसमयटिइए, असंखिज्जसमयट्टिइए । सेत्तं पुव्वाणुपुव्वी। से किं तं पच्छाणुपुव्वी? पच्छाणुपुब्बी-असंखिजसमयट्ठिइए जाव एगसमयट्ठिइए । सेत्तं पच्छाणुपुब्बी। से किं तं अणाणुपुव्वी ? अणाणुपुव्वी-एयाए चेव एगाइयाए एगुत्तरियाए असंखिजगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेत्तं अणाणुपुवी । सेत्तं उवणिहिया कालाणुपुव्वी । सेत्तं कालाणुपुवी ॥ ११५ ॥ से किं नं उछित्तणाणुपुवी ? उकित्तणाणुपुव्वी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुब्बी य ३ । से किं तं पुव्वाणुपुब्बी ? पुव्याणपुवी-उसभे १ अजिए २ संभवे ३ अभिणंदणे ४ सुमई ५ पउमप्पहे ६ सुपासे ७ चंदप्पहे ८ मुविही ९. सीयले १० सेजसे ११ वामुपुज्जे १२ विमले १३ अणंते १४ धम्मे १५ संती १६ कुंथू १७ अरे १८ मल्ली १९ मुणिसुव्वए २० णमी २१ अरिटणेमी २२ पाने २३ वद्धमाणे २४ । सेत्तं पुव्वाणषुब्बी। से किं तं पच्छाणुपुब्बी ? पच्छाणुघुब्बी-बद्रमाणे २४ जाब उसभे १ । सेत्तं पच्छाणुपुव्वी । से किं तं अणाणुपुब्बी ? अणागुपुब्बी-एयाए चेव एगाइयाए एगुत्तरियाए चउवीसगच्छगयाए सेढीए अण्णमण्णभासो नुवृणो । सेत्तं अणाणुपुब्बी। सेत्तं उकित्तणाणुपुब्बी॥११६ ॥ से किं नं गणणाणुपुवी ? गणणाणुपुब्बी तिविहा पण्णत्ता । तंजहा-पुवाणुपुव्वी १ पच्छागुपुची २ अशाणुपुब्बी ३ । से किं तं पुवाणुपुब्बी ? पुव्वाणुपुवी-एगो, दस, सयं, महरन, दगमहरमाई, सयसहस्सं, दसरायसहस्साई, कोडी, दसकोडीओ, कोडीसयं, दमकोडिगयाई । सेत्तं पुव्याणुपुब्धी। से किं तं पच्छाणुपुब्बी ? पच्छाणुपुवीदगकोडिगयाई जाव ए(को)गो । सेत्तं पच्छाणपुब्बी । मे किं तं अणाणुपुब्बी ? अणाणुएबी-एमाए चैव एगाइयाए एगुलरियाए दसकोडिसयगच्छगयाए संदीए अण्णमण्णभागो दुरुपूणो । सत्तं अणाणपुब्बी । सेत्तं गणणाणुपुवी ॥ ११७ ॥ में किं तं संठाणाणुपुबी ? संठाणाणुपुबी तिविहा पण्णत्ता । जहापुत्वाणुपुब्बी १ पच्छाणुपुची २ अणाणुपुब्धी ३ । से किं तं पुब्बाणपुवी ? पुवाणुपुवी-समचररंसे १ निग्गोहमंडले २ गाई ३ ग्लुजे ४ वामणे ५ हुंढे ६ । मुत्ता .
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy