SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ सुतागमे [ अणुभगदारसुतं 1 संतरेण वा सव्त्रपुच्छासु होजा) एवं अणाणुपुव्वीदव्वाणि अवत्तव्वगदव्वाणि व जहा खेत्ताणुपुव्वी । एवं फुसणा कालाणुपुव्वीए वि तहा चेव भाणियव्वा । गमववहाराणं आणुपुव्वदव्वाई कालओ केवश्विरं होंति ? एगं दव्वं पहुच जणेणं तिण्णि समया, उक्कोसेणं असंखेजं कालं । णाणादव्वाइं पडुच्च सव्वद्धा । णेगमववहाराणं अणाणुपुग्वदव्वाइं कालओ केवश्चिरं होंति ? एगं दव्वं पडुच अजहष्णमणुकोसेणं एकं समयं णाणादव्वाई पडुच्च सव्वद्धा । अवत्तव्वगदव्वाणं पुच्छा ? एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया, णाणादव्वाई पच्च सव्वद्धा । गमववहाराणं आणुपुव्वदव्वाणमंतरं कालओ केवश्चिरं होइ ? एगं दव्वं पहुन्च जहणणं एगं समयं उक्कोसेणं दो समया । णाणादव्वाइं पडुच्च णत्थि अंतरं । णेगमववहाराणं अणाणुपुव्वदव्वाणं अंतरं कालओ केवश्चिरं होइ ? एगं दव्वं पडुच्च जहणणं दो समयं, उक्कोसेणं असंखेज्जं कालं । णाणादव्वाई पडुच्च णत्थि अंतरं । णेगमववहाराणं अवत्तव्वगदव्वाणं पुच्छा ? एगं दव्वं पच्च जहणणेणं एवं समयं उक्कोसेणं असंखेजं कालं । णाणादव्वाई पडुच्च णत्थि अंतरं । भागभावअप्पाबहुं चेव जहा खेत्ताणुपुत्रीए तहा भाणियव्वाई जावसेत्तं अणुगमे । सेत्तं णेगमववहाराणं अणोवणिहिया कालापुव्व ॥ ११२ ॥ से किं तं संगहस्स अणोवणिहिया कालाणुपुथ्वी ? संगहस्स अवणिहिया कालापुव्वी पंचविहा पण्णत्ता । तं जहा - अट्ठपयपरूवणया १ भंगसमुवित्तणया २ भंगोवदंसणया ३ समोयारे ४ अणुगमे ५ ॥ ११३ ॥ से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया- एयाइं पंच विदाराई जहा खेत्ताणुपुवीए संगहरू कालाणुपुव्वीए वि तहा भाणियव्वाणि । णवरं ठिङ्-अभिलावो जावसेत्तं अणुगमे । सेत्तं संगहस्स अणोवणिहिया कालाणुपुव्वी ॥ ११४ ॥ से किं तं उवणिहिया कालाणुपुव्वी ? उवणिहिया कालाणुपुब्वी तिविहा पण्णत्ता । तंजा - पुव्वाणुपुव्वी १ पच्छाणुपुव्वी २ अणाणुपुव्वी ३ । से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुवी - समए १ आवलिया २ आणापाणू ३ थोवे ४ लवे ५ मुहुत्ते ६ अहोरत्ते ७ पक्खे ८ मासे ९ उऊ १० अयणे ११ संवच्छरे १२ जुगे १३ वाससए १४ वाससहस्से १५ वाससयसहस्से १६ पुव्वंगे १७ पुव्वे १८ तुडियंगे १९ तुडिए २० अडडंगे २१ अडडे २२ अववंगे २३ अववे २४ हुहुयंगे २५ हुहुए २६ उप्पलंगे २७ उप्पले २८ पउमंगे २९ पउमे ३० णलिणंगे ३१ णलिणे ३२ अत्थनिउरंगे ३३ अत्थनिउरे ३४ अउयंगे ३५ अउए ३६ नउयंगे ३७ नउए ३८ पउयंगे ३९ पउए ४० चूलियंगे ४१ चूलिया ४२ सीसपहेलियंगे ४३ सीसपहेलिया ४४ पलिओवमे ४५ सागरोवमे ४६ ओसप्पिणी ४७ उस्सप्पिणी ४८ पोग्गलपरि ११०४
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy