SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ नोआगमओ भावावस्सयभैया ] सुत्तागमे भविय सरीरदव्वावस्सयं-जे जीवे जोणिजम्मणनिक्खंते, इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवदिद्वेणं भावेणं 'आवस्सए' त्ति पयं सेयकाले सिक्खिस्सइ न ताव सिक्ख । जहा को दितो ? अयं महुकुंभे भविस्सर, अयं घयकुंभे भविस्सइ । सेत्तं भवियसरीरव्वावस्यं ॥ १७ ॥ से किं तं जाणयसरीरभवियसरीरवइरित्तं दव्वावस्वयं ? जाणयसरीरभवियसरीरवइरित्तं दव्वावस्सयं तिविहं पण्णत्तं । तंजहा - लोइयं १ कुप्पावयणियं २ लोउत्तरियं ३ ॥ १८ ॥ से किं तं लोइयं दव्वावस्सयं ? लोइयं व्यावसयं - जे इमे राईसर तलवरमा डंबिय कोडुं वियइब्भसे द्विसेणावइसत्थवाहपभिइओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पल कमल कोमलुम्मिलियम्नि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागसरिसे कमला गरनलिणिसंडबोहए उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते मुहधोयणदं तपक्खालणतेल्लफणिसिद्धत्थयह रियालियअद्दागधूवपुप्फमलगंधतंबोलवत्थाइयाई दव्वावस्सयाई करेंति, तओ पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जाणं वा सभं वा पर्व वा गच्छेति । सेत्तं लोइयं दव्वावस्सयं ॥ १९ ॥ से किं तं कुप्पावयणियं दव्वावस्वयं ? कुप्पावयणियं दव्वावस्सयं-जे इमे चरगचीरिंगचम्मखंडिय भिक्खोंड पंडुरंगगोयमगोव्यइयगिहिधम्मधम्मचिंतग अविरुद्धविरुद्धबुद्धुसावर्गपभिइओ पासंडत्था कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते, इंदस्स वा, खंदस्स वा, रुद्दस्स वा, सिवस्स वा, वेसमणस्स वा, देवस्स वा, नागस्स वा, जक्खस्स वा, भूयस्स वा, मुकुंद बा, अजाए वा, दुग्गाए वा, कोहकिरियाए वा, उबलेवणसंमज्जणआवरिसणवपुष्पगंधमलाइयाई दव्वावस्सयाई करेंति । सेत्तं कुप्पावयणियं दव्वाचस्सयं ॥ २० ॥ से किं तं लोगुत्तरियं दव्वावस्सयं ? लोगुत्तरियं दव्वावस्सयं-जे इमे समणगुणमुकजोगी, छक्कायनिरणुकंपा, हया इव उद्दामा, गया इव निरंकुसा, घट्टा, मट्टा, तुपा, पंडुरपडपाउरणा, जिणाणमणाणाए सच्छंद विहारऊण उभओ-कालं आबस्वयरस उबर्हति । सेत्तं लोगुत्तरियं दव्वावस्मयं । सेत्तं जाणयसरीरभवियसरीरवइरितं दव्यासयं । सेत्तं नोआगमओ दव्वावस्सयं । सेत्तं दव्वावस्सयं ॥ २१ ॥ से किं तं भावावस्यं ? भावावस्यं दुविहं पण्णत्तं । जहा - आगमओ य १ नोआगमओ य २ ॥ २२ ॥ से किं तं आगमओ भावावस्ययं ? आगमओ भावावस्सयं जाणए उ । तं आगमओ भावावस्यं ॥ २३ ॥ से किं तं नोआगमओ भावावस्त्रयं ? नोआगमओ भावावसयं तिविहं पण्णत्तं । तेजहा - लोइयं १ कुपावयणियं २ लोगु १०८७ १ भरहसमए जेण कश्या सावया पच्छा बंभणा जाया तेण वंभणा बहुसाव गतिति । २ देवीणाममिमं ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy