SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [अणुओगदारसुत्तं जस्स णं जीवस्स वा, अजीवस्स वा, जीवाण वा, अजीवाण वा, तदुभयस्स वा, तदुभयाण वा, 'आवस्सए' त्ति नामं कजइ । सेत्तं नामावस्सयं ॥ ९॥ से किं तं ठवणावस्सयं ? ठवणावस्सयं-जं णं कठकम्मे वा, पोत्थकम्मे वा, चित्तकम्मे वा, लेप्पकम्मे वा, गंथिमे वा, वेढिमे वा, पूरिमे वा, संघाइमे वा, अक्खे वा, वराडए वा, एगो वा, अणेगो वा, सब्भावठवणा वा, असब्भावठवणा वा, 'आवस्सए' त्ति ठवणा ठविजइ । सेत्तं ठवणावस्सयं ॥ १०॥ नामट्ठवणाणं को पइविसेसो ? नामं आवकहियं, ठवणा इत्तरिया वा होज्जा, आवकहिया वा ॥ ११ ॥ से किं तं व्वावस्सयं ? दव्वावस्सयं दुविहं पण्णत्तं । तंजहा-आगमओ य १ नोआगमओ य २ ॥१२॥ से किं तं आगमओ दव्वावस्सयं ? आगमओ दव्वावस्सयं-जस्स णं 'आवस्सए' त्ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं, नामसमं, घोससमं, अहीणक्खरं, अणञ्चक्खरं, अव्वाइद्धक्खरं, अक्खलियं, अमिलियं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं, कंठोट्ठविप्पमुकं, गुरुवायणोवगयं, से णं तत्थ वायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, णो अणुप्पेहाए । कम्हा ? 'अणुवओगो' दव्वमिति कछु । नेगमस्स णं एगो अणुवउत्तो, आगमओ एगं दव्वावस्सयं, दोण्णि अणुवउत्ता, आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता, आगमओ तिण्णि दव्वावस्सयाई, एवं जावइया अणुवउत्ता आगमओ तावइयाई दवावस्सयाई। एवमेव ववहारस्स वि । संगहस्स णं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वावस्सयं दव्वावस्सयाणि वा, से एगे दव्वावस्सए । उज्जुसुयस्स एगो अणुवउत्तो आगमओ एर्ग दव्वावस्सयं, पुहुत्तं नेच्छइ । तिण्हं सद्दनयाणं जाणए अणुवउत्त अवत्थु। कम्हा ? जइ जाणए, अणुवउत्तं न भवइ, जइ अणुवउत्तं, जाणए न भवइ, तम्हा णत्थि आगमओ दव्वावस्सयं । सेत्तं आगमओ दव्यावस्सयं ॥ १३-१४॥ से किं तं नोआगमओ दव्वावस्सयं ? नोआगमओ व्वावस्सयं तिविहं पण्णत्तं । तंजहा-जाणयसरीरदव्वावस्सयं १ भवियसरीरदव्वावस्सयं २ जाणयसरीरभवियसरीरवइरित्तं दव्वावस्सयं ३ ॥ १५॥ से किं तं जाणयसरीरदव्वावस्सयं ? जाणयसरीरदव्वावस्सयं- 'आवस्सए' त्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं, जीवविप्पजढं, सिज्जागयं वा, संथारगयं वा, निसीहियागयं वा, सिद्धसिलातलगयं वा पासित्ता णं कोई भणे(वए)जा-अहो ! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं आवस्सए' त्ति पयं आघवियं, पण्णवियं, परूवियं, दंसियं, निदंसियं, उवदंसियं । जहा को दिटुंतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणयसरीरदव्वावस्सयं ॥ १६ ॥ से किं तं भवियसरीरदव्वावस्सयं ?
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy