SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ ओहिनाणीविसओ] सुत्तागमे अंगुलमावलियंतो, आवलिया अंगुलपुहुत्तं ॥ ५७ ॥ हत्थम्मि मुहुत्तंतो, दिवसंतो गाउयम्मि बोद्धव्वो । जोयणदिवसपुहुत्तं, पक्खंतो पन्नवीसाओ ॥ ५८ ॥ भरहम्मि अद्धमासो, जम्बूदीवम्मि साहिओ मासो । वासं च मणुयलोए, वासपुहुत्तं च रुयगम्मि ॥ ५९ ॥ संखिज्जम्मि उ काले, दीवसमुद्दावि हुंति संखिज्जा । कालम्मि असंखिज्जे, दीवसमुद्दा उ भइयव्वा ॥ ६० ॥ काले चउण्ह वुड्डी, कालो भइयव्वु खित्तवुड्डीए । वुट्टिए दव्वपज्जव, भइयव्वा खित्तकाला उ ॥ ६१ ॥ सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खित्तं । अंगुलसेढीमित्ते, ओसप्पिणिओ असंखिज्जा ॥ ६२ ॥ सेत्तं वड्डमाणयं ओहिनाणं ॥ १२ ॥ से किं तं हीयमाणयं ओहिनाणं ? हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसायट्ठाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओही परिहायइ । सेत्तं हीयमाणयं ओहिनाणं ॥ १३ ॥ से किं तं पडिवाइओहिनाणं ? पडिवाइओहिनाणं जहण्णेणं अंगुलस्स असंखिज्जयभागं वा संखिज्जयभागं वा, वालग्गं वा वालग्गपुहुत्तं वा, लिक्खं वा लिक्खपुहुत्तं वा, जूयं वा जयपुहुत्तं वा, जवं वा जवपुहुत्तं वा, अंगुलं वा अंगुलपुहुत्तं वा, पायं वा पायपुहुत्तं वा, विहत्थि वा विहत्थिपुहुत्तं वा, रयणि वा रयणिपुहुत्तं वा, कुच्छि वा कुच्छिपुहुत्तं वा, धणुं वा धणुपुहुत्तं वा, गाउयं वा गाउयपुहुत्तं वा, जोयणं वा जोयणपुहुत्तं वा, जोयणसयं वा जोयणसयपुहुत्तं वा, जोयणसहस्सं वा जोयणसहस्सपुहुत्तं वा, जोयणलक्खं वा जोयणलक्खपुहुत्तं वा, [जोयणकोडिं वा जोयणकोडिपुहुत्तं वा, जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहुत्तं वा, जोयणसंखिज्ज वा जोयणसंखिज्जपुहुत्तं वा, जोयणअसंखेज वा जोयणअसंखेजपुहुत्तं वा] उक्कोसेणं लोगं वा पासित्ताणं पडिवइज्जा । सेत्तं पडिवाइओहिनाणं ॥ १४ ॥ से किं तं अपडिवाइओहिनाणं ? अपडिवाइओहिनाणं जेणं अलोगस्स एगमवि आगामपएसं जाणइ पासइ, तेण परं अपडिवाइओहिनाणं । सेत्तं अपडिवाइओहिनाणं ॥ १'॥ तं समासओ चउव्विहं पण्णत्तं, तंजहा-दव्वओ, खित्तओ, कालओ, भावा । तत्थ दव्वओ णं ओहिनाणी जहशेणं अणंताई रूपविदव्वाई जाणइ पासइ, उकोसेणं सव्वाइं रूविदव्वाई जाणइ पासइ । खिनओ णं ओहिनाणी जहनेणं अंगुलस्स असंखिजइभागं जाणइ पासद, उकोसेणं असंखिजाएं अलोगे लोगप्रमाणमित्ताई खंडाई जाणइ पासइ । कालओ णं ओहिनाणी जहन्नेणं आवलियाए असंखिजइभागं जाणद पासइ, उक्कोसेणं असंखिजाओ उस्सप्पिणीओ अवसप्पिणीओ अश्यमणागयं च कालं जाण पासइ। भावओ णं ओहिनाणी जहन्नेणं अणते भावे जाणद पासइ, उकोसेणवि अणते भावे जाणइ पासइ । सव्वभावाणमणंतभागं जाणइ पासद ॥ १६ ॥
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy