SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ १०६४ सुत्तागमे [ नंदीसुतं पण्णत्तं, तंजहा - आणुगामियं १, अणाणुगामियं २, वमाणयं ३, हयमाणयं ४, पडिवाइयं ५, अपडिवाइयं ६ ॥ ९ ॥ से किं तं आणुगामियं ओहिनाणं ? आगामियं ओहिनाणं दुविहं पण्णत्तं, तंजहा- अंतगयं च मज्झगयं च । से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं, तंजहा - पुरओ अंतगयं, मग्गओ अंतगयं, पासओ अंतगयं । से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहानामए के पुर उक्कं वा चडुलियं वा अलायं वा मर्णि वा पईवं वा जोई वा पुरओ काउं पणुलेमाणे २ गच्छेजा, से तं पुरओ अंतगयं । से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयंसे जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं वा पईवं वा जोई वा मग्गओ काउं अणुकड्डेमाणे २ गच्छिना, से तं मंग्गओ अंतगयं । से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा वाणि वा पवं वा जोईं वा पासओ काउं परिकडेमाणे २ गच्छिज्जा, से. तं पासओ अंतगयं; से तं अंतगयं । से किं तं मज्झगयं ? मज्झगयं से जहानामए केइ पुरिसे उकं वा चडुलियं वा अलायं वा मणिं वा पईवं वा जोईं वा मत्थए काउं समुव्हमाणे २ गच्छिना, से तं मज्झगयं । अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिजाणि वा असंखिजाणि वा जोयणाई जाणइ पासइ । मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चैव संखिजाणि वा असंखिजाणिवा जोयणाई जाणइ पासइ । पासओ अंतगएणं ओहिनाणेणं पासओ चेव संखिज्जाणि वा असंखिजाणि वा जोयणाई जाणइ पासइ । मज्झगएणं ओहिनाणं सव्वओ समंता संखिज्जाणि वा असंखिज्जाणि वा जोयणाई जाणइ पासइ । से तं आगामियं ओहिनाणं ॥ १० ॥ से किं तं अणाणुगामियं ओहिनाणं ? अणाणुगामियं ओहिना से जहानामए केइ पुरिसे एगं महंतं जोइट्ठाणं काउं तस्सेव जोइद्वाणस्स परिपेरं तेहिं परिपेरं तेहिं परिघोलेमाणे परिघोलेमाणे तमेव जोइद्वाणं पासइ, अन्नत्थ गए [न जाणइ ] न पासइ, एवामेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पजड़ तत्थेव संखेजाणि वा असंखेजाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाई जाणइ पासइ; अन्नत्थ गए ण पासइ । सेत्तं अणाणुगामियं ओहिनाणं ॥ ११ ॥ से किं तं - माणयं ओहिनाणं ? वढमाणयं ओहिनाणं पसत्थेसु अज्झवसायासु वमाणस्स व माणचरित्तस्स विमुज्झमाणस्स विसुज्झमाणचरित्तरस सव्वओ समंता ओही इजावइया तिसमयाहारगस्स, सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना, ओही खित्तं जहन्नं तु ॥ ५५ ॥ सव्वबहुअगणिजीवा, निरंतरं जत्तियं भरिजंसु । खित्तं सव्वदिसागं, परमोही खेत्तनि ॥ ५६ ॥ अंगुलमावलियाणं, भागमसंखिज्ज दोसु संखिज्जा ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy