SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ निहगाई ] सुत्तागमे पडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयऩकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च चुग्गामाणा वुप्पाएमाणा विहरित्ता बहूई वासाईं सामण्णपरियागं पाउणति २ त्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएस देवकि ब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गई तेरससागरोवमाई ठिई अणाराहगा सेसं तं चेव १५ । से जे इमे सण्णिपंचिदियतिरिक्खजोणिया पज्जत्तया भवंति, तंजहाजलयरा खहयरा थलयरा, तेसि णं अत्थेगइयाणं सुभेणं परिणामेणं पत्थे हिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणाहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूह मग्गणगवेसणं करेमाणाणं सण्णीपुव्वजाईसरणे समुप्पज्जइ । तए णं ते समुप्पण्णजाइसरा समाणा सयमेव पंचाणुव्वयाई पडिवज्जति पडिवजित्ता वहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोत्रवासेहिं अप्पाणं भावेमाणा बहूई वासाईं आउयं पार्लेति पालिता भत्तं पच्चक्खंति बहूई भत्ताइं अणसणाए छेयंति २ त्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई अट्ठारस सागरोवमाई ठिई पण्णत्ता, परलोगस्स आराहगा, सेसं तं चेव १६ । से जे इमे गामागर जाव संनिवेसेसु आजीविका भवंति, तंजहा- दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलवेंटिया घरसमुदाणिया विज्जुअंतरिया उहियासमणा, तेणं एयारूवेणं विहारेणं विहरमाणा बहूई वासाईं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अचुए कम्पे देवत्ताए उववत्तारो भवति, तहिं तेसिं गई बावीसं सागरोवमाई ठिई, अणाराहगा, सेसं तं चेव १७ । से जे इमे गामागर जाव सण्णिवेसेसु पव्वइया समणा भवंति, तंजहा - अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भुजो २ कोउयकारगा, ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई बावीसं सागरोवमाई ठिई परलोगस्स अणाराहगा, सेसं तं चेव १८ । से जे इमे गामागर जाव सण्णिवेसेसु णिण्हगा भवंति, तंजहाबहुरया १ जीवपएसिया २ अव्वत्तिया ३ सामुच्छेश्या ४ दोकिरिया ५ तेरासिया ६ अबद्धिया ७ इच्चेते सत्त पवयणणिण्हगा केवल (लं) चरियालिंगसामण्णा मिच्छद्दिवी बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गामाणावुप्पामाणा विहरिता बहूई वासाईं सामण्णपरियागं पाउणति २ ता ३ सुत्ता० ३३
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy